________________
४७. हेतू प्रति जाणे तसु न्याय ए, साध्यज अविनाभूतो।
ते साध्यज निश्चय अर्थ हेतू प्रतै, जाण ए धुर सूतो।।
४७. हेउं जाणइ,
'हे जाणइ' त्ति हेतु साध्याविनाभूतं साध्यनिश्चयार्थं जानाति
(वृ० प० २३६)
सोरठा ४८. एह विशेष थकीज, जाणे ज्ञान विशेष है।
सम्यकपणे लहीज, सम्यक्दृष्टिपणां थकी। ४६. एह पंचविध पेख, सम्यगदृष्टी जाणवा ।
ते माटै सुविशेख, पांच विध सम्यकपणे॥ ५०. मिथ्यादृष्टी तास, धुर बे सूत्र कह्या पछी ।
आगल कहिस्य जास, एक भेद ए आखियो । ५१. *इमज हेतु प्रति देख वलि, सामान्य थी कहिवायो।
दर्शन नों उपयोग सामान्य छ, ए दूजो भेद बतायो ।
४८. विशेषतः सम्यगवगच्छति सम्यग्दृष्टित्वात्,
(वृ० प० २३६) ४६. अयं पञ्चविधोऽपि सम्यग्दृष्टिमन्तव्यः
(वृ० प० २३६) ५०. मिथ्यादृष्टेः सूत्रद्वयात्परतो वक्ष्यमाणत्वादित्येकः,
(वृ० प० २३६)
५२. इमहिज हेतू प्रति जे बुज्झती, सम्यक् शुद्ध श्रद्धंतो।
बोध शब्द शुद्ध श्रद्धा तणो, पर्यायपणां थो हंतो ।।
५३. तूयं भेद इम हेतू प्रति लहै, साध्य सिद्ध सुविचारो।
बिह' व्यापरण थकी सम्यकपणे, पामै अर्थ उदारो॥
५१. हेउं पासइ, एवं हेत पश्यति सामान्यत एवावबोधादिति द्वितीयः,
(वृ० प० २३६) ५२. हेउं बुज्झइ,
एवं 'बुध्यते' सम्यक् श्रद्धत्त इति बोधेः सम्यक्
श्रद्धानपर्यायत्वादिति । (वृ० १० २३६) ५३. हेउ अभिसमागच्छइ,
तथा हेतु 'अभिसमागच्छति' साध्यसिद्धौ व्यापारणतः
सम्यक् प्राप्नोतीति चतुर्थः । (वृ० प० २३६) ५४. हेउं छउमस्थमरणं मरइ। (श० ५/१६१) हेतुः-अध्यवसानादिर्मरणकारणं तद्योगान्मरणमपि
(वृ० १० २३६) ५५. अतस्तं हेतुमदित्यर्थः छदमस्थमरणं, न केवलिमरणं,
(वृ० प० २३६)
५४. हेतू अध्यवसानादिक अछ, ते कारण कहिवायो।
तेहनां योग्य थकी मरण नै, हेतू कहियै ताह्यो।।
५५. इण कारण थी हेतुमान ते, छद्मस्थ-मरण मरंतो।
इहां मरण केवली अनाणी नों नहीं, ए समष्टि मरण मरतो।।
५८. तस्याहेतुकत्वात्,
(वृ० प० २३६)
सोरठा ५६. छद्मस्थ हेतू युक्त, पुरुष जेह प्रवर्त्ततो।
छद्मस्थ मरै इत्युक्त, पिण नहि छै ए केवली ।। ५७. हेतु में वर्तमान, केवलज्ञानी नहिं मरै।
तिण कारण पहिछान, छद्मस्थ मरण कह्यो इहां ॥ ५८. अहेतु केवलज्ञान, ते माटै जे केवली ।
अहेतुक पहिछान, तिण सूं हेतू ते नहीं। ५६. नहि ए मरण अज्ञान, ए समष्टिपणां थको ।
मरण अज्ञान पिछाण, कहिस्यै आगल तेहनै ।। ६०. तिणसू मरणज एह, केवलज्ञानी नों नहीं ।
अनाण पिण न कहेह, ए पंचम हेतू कह्यो।। *लय : आरंभ करतो जीव संके नहीं
५६. नाप्यज्ञानमरणमेतस्य सम्यग्ज्ञानित्वात् अज्ञान
मरणस्य च वक्ष्यमाणत्वात् (वृ० प० २३६)
५२ भगवती-जोड़
Jain Education Intermational
Jain Education International
For Private & Pers
For Private & Personal Use Only
www.jainelibrary.org