SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ १४५. कर्मपुद्गलानां दहन-दाहः, अनेन च दहनार्थेनेदं पूर्वस्मात्पदा भिन्नार्थपदं भवति, दाहश्चान्यत्रान्यथा रूढ़ोऽपीह मोक्षचिन्ताऽधिकारान्मोक्षसाधन उक्तलक्षणकर्मविषय एव ग्राह्य इति । (वृ०-५० १७, १८) १४७. १४८. १४६. १५०. १५१. एहवी पूर्व रचित ने, शेले शि अवस्था भावि । समुछिन्नक्रिय वर, ध्यान अग्नि करि सावि ।। प्रथम समय थी मांडी, अंत समय लग ताह । प्रति समय असंख-गुण वृद्ध, कर्म दल दाह। तिण सूं दहन अर्थ करि, ए पिण पद पहिछाण । पूरव पद सेतो, भिन्न अर्थ पद जाण ।। बले अन्य स्थानके, दाह अन्यथा आख्यो। शिव चिताधिकारे, कमं विप इहां दाख्यो ।। म्रियमाण मृतं ए, आयु कम अपेक्षाय। आयु पुद्गल नों, समय समय क्षय थाय ।। तिण सू मरण अर्थ कर, ए पिण पद पहिछाण । पूरव पद सेती, भिन्न अर्थ पद जाण ।। कर्म रहै जिहां लग, आयु बले जीवंत । ते कर्म क्षय कीधां, मरण वचन उचरंत ।। विशिष्ट ईज इहां, मरण कियो अंगीकार । संसार विषै जीव, मुओ अनंती वार ।। बलि मरण न होवे, सर्व कर्म क्षय साथ । शिव हेतुभूत , वछयो पद विख्यात ।। निर्जरिवा लागो, निर्जयूं ए पद न्याय । सहु कर्म क्षय आश्री, फेर उदै नहि आय ।। जीव कदेय न पायो, सर्व कर्म नों नास । तिण सूं पूर्व पद सूं, भिन्न अर्थ ए तास ।। हिव एहीज नव पद, विशेष थी सुविचार । नाना अर्थ छै पिण, इहां सामान्य प्रकार ।। १५२. १५३. १५४. १५५. १४६-१५३. म्रियमाणं मृत' मित्येतत्पदमायुःकर्मविषयं, यत आयुष्कपुद्गलानां प्रतिसमयं क्षयो मरणम्, अनेन च मरणार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद् भिन्नार्थ पदं भवति । तथा 'म्रियमाणं मृत' मित्यनेनायुः कमैंवोक्तं, यत: कमव तिष्ठज्जीवतीत्युच्यते, कर्मैव च जीवादपगच्छत् म्रियत इत्युच्यते, तच्च मरणं सामान्येनोक्तमपि विशिष्टमेवाभ्युपगन्तव्यं, यतः संसारवत्तींनि मरणानि अनेकशोऽनुभूतानि, इह पुनः पदेऽपुनर्भवमरणमन्त्यं सर्वकर्मक्षयसहचरितमपवर्गहेतुभूतं विवक्षितमिति। (वृ०-५०१८) १५४, १५५. तथा 'निर्जीर्यमाणं निर्जीर्ण' मित्येतत्पदं सर्व कर्माभावविषयं, यतः सर्वकर्मनिर्जरणं न कदाचिदप्यनुभूतपूर्व जीवेनेति, अतोऽनेन सर्वकर्माभावरूपनिजरणार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद् भिन्नार्थ पदं भवति। (वृ०-प०१८) १५६. अर्थतानि पदानि विशेषतो नानार्थान्यपि सन्ति सामान्यतः कस्य पक्षस्याभिधायकतया प्रवृत्तानि । (वृ०-५० १८) १५७-१५६. छिद्यमानपदे हि स्थितिखण्डनं विगम उक्तः, भिद्य मानपदे त्वनुभावभेदो विगमः, दह्यमानपदे त्वकर्मताभवनं विगमः, म्रियमाणपदे पुनरायुःकर्माभावो विगमः, निर्जीयमाणपदे त्वशेषकर्माभावो विगमः उक्तः, तदेवमेतानि विगतपक्षस्य प्रतिपादकानीत्युच्यन्ते। (वृ०-प० १८) १६०. अन्ये तु कर्मेतिपदस्य सूत्रेऽनभिधानाच्चलनादिपदानि सामान्येन व्याख्यान्ति, न कर्मापेक्षयव । (व०प०१६) १५७. १५८. १५६. छिद्यमान पदे स्थिति-खंड विगम कहिवाय । भिद्यमान पदे अनुभाव भेद विगमाय ।। दह्यमान पदे बलि, अकर्मपणे विगमाव। मियमाण पदे फुन, विगम आयु नो अभाव ।। निर्जरिज्जमाण पद, सर्व कर्म नो अभाव। एविण विगमपणो इम, ए विगतपक्ष नो न्याव ।। बले अन्य आजारज, चलणादि नव पद प्राय। सामान्यपणे कहै, न कहै कर्म अपेक्षाय ।। कहै सूत्र विषै तो, कर्म तणां नहि नाम । तसं कर्म अपेक्षया, एकात न कहै ताम।। चलमाणे चलिए, चलन अस्थिरपणु आद। पर्याय करि ने, वस्तु नों उत्पाद ।। १६०. १६२. १६२. 'चलमाणे चलिए' ति, इह चलनम्-अस्थिरत्वपर्यायेण वस्तुन उत्पादः । (वृ० ५० १८) ५४ भगवती-जोड़ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy