________________
तिण कारण चिउं पद, एक अर्थ कहिवाय । हिव शेष पंच पद, निसुणो तेहनो न्याय ।।
१२८.
१२७. चत्वारि चलनादीनि पदान्येकाथिकानीत्युक्ते शेषाण्य
नेकाथिकानीति सामर्थ्यादवगतमपि सुखावबोधया
साक्षात्प्रतिपादयितुमाह- (वृ०-५०१७) १२८-१३०. छिज्जमाणे छिण्णे, भिज्जमाणे भिण्णे, दज्झमाणे
दड्ढे, मिज्जमाणे मए, निजरिज्जमाणे निज्जिणे--- एए पं पंच पदा नाणट्ठा नाणाघोसा नाणावंजणा
१२६.
३०.
१३१.
१३२.
१२३. विगयपक्खस्स
(श० १।१२) १३२-१३४. विगयपक्खस्सत्ति, विगतं विगमोबस्तुनोऽव
स्थान्तरापेक्षया विनाशः, स एव पक्षो.----वस्तुधर्मः... विगतत्वं विहाशेषकर्माभावोऽभिमतो, जीवेन तस्याप्राप्तपूर्वतयाऽत्यन्तमुपादेयत्वात्। (वृ०प० १८)
१३४.
१३५.
छेदवा मांड्यूं जे, छेद्यो तास कहीजै। भेदवा मांड्यं जे, भेद्यो तास वदीजै ।। दहिवा मांड्यूं जे, दह्य कहीजै तास । मरवा मांड्यं जे, मरचो कहीजै जास ।। निर्जरिवा मांड्यं, निर्जरयं तेक हिवाय । ए पंच पदां नां, नाना अर्थ सुथाय ।। वलि घोष उदात्तादि, ते पिण जजुआ जोय । व्यंजन अक्षर पिण, जुआ जआ अवलोय ।। विगयपक्खस्स , विगम ते वस्तु-विनाश । ते अन्य अवस्था-पक्ष अंगीकृत तास ।। जीव कदेय न पायो, सर्व कर्म नो अभाव। ते विगत नास इहां, कर्म चिता प्रस्ताव ।। तिण सं उपादेय अति, ए पांच अभिराम । अर्थ जुदा जुदा ते, कहियै हिव सुख धाम ।। छिज्जमाण ते छेद्यु, स्थिति - बंध अपेक्षाय । सजोगी जिन अंते, जोग निरोध कराय ।। नाम गोत्र वेदनी, तीन कर्म नी तास । प्रकृति जे बंधी, दीर्घकाल कर्म-राश ।। अपवर्त्तन - करण करि, अंतर्मुहुर्त प्रमाण । स्थिति अल्प करै ते, ए छिज्जमान छिन्न जाण ।। भिद्य माण ते भेद्यु, अनुभाग-बंध अपेक्षाय। तेहीज केवली, जोग निरोध कराय ।। स्थिति-घात करै जद, तिणहिज काले जोय । रस-घात पिण करता, तास मान अवलोय ।। ते रस-घात निकेवल, स्थिति खंड ते जाण । अनंत गुण अधिका, न्याय हिया में आण ।। तिण कारण आख्यो, रस - घात करणेन । पूरव पद सेती, भिन्न अर्थ पद येन ।। दह्यमानं दग्धं, प्रदेश-बंध अपेक्षाय । अनंत प्रदेशिक, खंध अनंता ताय ।। तसू कर्मरूप आपादन-परिणति जोय । ते प्रदेश-बंध कर्म, अजोगी रै पिण होय ।। पंच ह्रस्व अक्षर, उच्चारण काल प्रभाण । असंखेज्ज समय करि, गुण-श्रेणि रचना जाण ।।
१३५-१३७. छिद्यमानं छिन्नमित्येतत्पदं स्थितिबन्धाश्रयं, यतः
सयोगिकेवली अन्तकाले योगनिरोधं कर्तुकामो वेदनीयनामगोत्राख्यानां तिसृणां प्रकृतीनां दीर्घकालस्थितिकानां सर्वापवर्तनयाऽऽन्तमौ हत्तिकं स्थितिपरिमाणं करोति।
(वृ०-प०१७)
१३८.
१३६.
१३८-१४१. तथा भिद्यमानं भिन्न' मित्येतत्पदमनुभाग
बन्धाथयं, तत्र च यस्मिन् काले स्थितिघातं करोति तस्मिन्नेव काले रसघातमपि करोति, केवलं रसघात: स्थितिखण्डकेभ्यः क्रमप्रवृत्तेभ्योऽनन्तगुणाभ्यधिकः, अतोऽनेन रसघातकरणेन पूर्वस्माद् भिन्नार्थपदं भवति।
(वृ०-५० १७)
१४०.
४२.
१४३.
१४२-१४८. 'दह्यमानं दग्ध' मित्येतत्पदं प्रदेशबन्धाश्रयं,
प्रदेशबन्धस्त्वनन्तानन्तप्रदेशानां स्कन्धानां कर्मत्वापादनं, तस्य च प्रदेशबन्धकर्मण: सत्कानां पञ्चहस्वाक्षरोच्चारणकालपरिमाणयाऽसङ्ख्यातसमयया गुणश्रेणीरचनया पूर्वरचितानां शैलेश्यवस्थाभाविसमुच्छिन्नक्रियध्यानाग्निना प्रथमसमयादारभ्य यावदन्त्यसमयस्तावत्प्रतिसमयं क्रमेणासंख्येयगुणवद्धानां
१४४.
श० १, उ०१,ढा०३ ५३
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org