SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ८४. ८५. ८६. ८७. ८५. ८६. ६०. ६१. १२. ३. ६४. ६५. ६६. ६७. ५० तीव्र रस नैं मंद करें, अपवर्तन मंद रस नै ती ते पिण जे घर समय रस दहिवा मांड्यू कर्म रूप काष्ठ सोरठा समुप्यर्ज । बालियां । कर्म दलिक कठ जेह, ध्यानाग्नि करि दाह तनुं । कर्म - दल भस्म करेह, अकर्मपणुं जिम दारुक नैं जेह, अग्नि करी ने काष्ठ रूप न रहेह, भस्म रूप ह्र तिम कर्म न पिण दाह, अंतपर्ण समय असंखिज्ज आह, दज्झमाण दग्ध धुर समय ॥ करे करण भेदवूं, समय असंखिज्ज जन्न । की भिज्ञमाण कर्म भिन्न ।। ते दहा कहीजे सोय नैं, ध्यान अग्नि करि जोय || घर समय जन्म समय समय 1 *मरवा मायूँ ते मयूँ कहीजं जेह नां, पुद्गल नों क्षय एह ॥ ए आयु कर्म करणेन । उसैन ॥ निर्जरिवा लागो, निजं ए जीव प्रदेश भी कर्म असंखेज्ज समयवति पट ए बोल नवूं ही, सगले *लय नमूं अनन्त चौबीसी भगवती-जोड़ थी, आवीचीमरण अपेक्षाय । मरंतो, त्रियमाणे मृत स्थाय ॥ Jain Education International दाह ते । करी । गुणवत इसा अजाणपणां ज्ञानावरणी तथा जाणता पिण केइ, । ए गौतम स्वामी, वीरघर प्रेम नव प्रश्न पूछ्या, तिहां वृत्तिकार का एम ॥ द्वादश अंग विरचित सवं श्रुत ना जाण सर्वज तुल्य ए किम पूछा गुणवाण ॥ ते थयुं क्षीन वेगला फौन ॥ दृष्टांत ताय । कहिवो न्याय || पिण, उद्यस्थपणां ने योग। नों, संभव तास प्रयोग || नीं प्रकृति उदय सुजोय । सोय || प्रश्न पूछे करणेन मन्दताकरणं, मन्दस्य चोद्वर्त्तनाकरणेन तीव्रताकरणं, सोऽपि चासंख्येयसमय एव ततश्च तदाद्यसमये रसतो भिद्यमानं कर्म्म भिन्नमिति । ( वृ० प० १६) ६. मागे ? ८६-८६. दाहस्तु —— कर्म्मदलिकदारूणां ध्यानाग्निना तद्रूपापनयनमकत्वजननमित्यर्थः, यथा हि काष्ठस्याग्निना दग्धस्य काष्ठरूपापनयनं भस्मात्मना च भवनं दाहस्तथा कर्म्मणोऽपीति, तस्याप्यन्तर्मुहूर्त्तत्तत्वेनासंख्येयसमयस्यादिसमये दह्यमानं कर्म दग्धमिति । ( वृ०० १६) ६०, ६१. मिज्जमाणे मए ? त्रियमाणमायुः कर्म्ममृतमिति व्यपदिश्यते, मरणं ह्यायुः पुद्गनानां क्षपः तचाभवति तस्व प्रथमसमयादारभ्यावीचि कम रणेनानुक्षणं मरणस्य भावान्प्रियमाणं मृतमिति । ( वृ०१० १६) च जन्मनः ६२, ६३. निज्जरिज्जमाणे निज्जिणे ? निर्जीयमाणं नितरामपुनदिन श्रीयमाणं कर्म निर्जीर्थक्षीणमिति व्यपदिश्यते निर्जरस्यासंख्ये यसमयभावित्वेन तत्प्रथम समय एव पटनिष्पत्तिदृष्टान्तेन निर्जीर्णत्वस्योपपद्यमानत्वादिति, पटदृष्टान्तश्च सर्वपदेषु सभावनिको वाच्यः । ( वृ० प० १६) ४. तदेवमेतान्नव प्रश्नान् गौतमेन भगवता भगवान् महावीर: रः पृष्टः । ( वृ०० १६) ६५. अथ कस्माद् भगवन्तं गौतमः पृच्छति ? विरचितद्वादशाङ्गतया विदितसकलविषयत्वेन निखिलसंयातीतत्वेन च सर्वज्ञकल्पत्वात्तस्य । ( वृ० प० १६) ६६. उक्तगुणत्वेऽपि छत्रस्थतयाऽनाभोगसम्भवात् । ( वृ०० १६) ६७. यस्माज्ज्ञानावरणं ज्ञानवरणप्रकृति कर्म इति, अथवा जानत एव तस्य प्रश्नः संभवति । (बु०या० १६) For Private & Personal Use Only www.jainelibrary.org
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy