SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७२-७४. उदीरणा नाम उदयाप्राप्त चिरेणाऽऽगामिना कालेन यद्वेदयितव्यं कर्मदलिकं तस्य विशिष्टाध्यवसायलक्षणेन करणेनाकृष्योदये प्रक्षेपणं सा चासंख्येयसमयबत्तिनी तया च पुनरुदीरणया उदीरणाप्रथमसमय एवोदीर्यमाणं कर्म पूर्वोक्तपटदृष्टान्तेनोदीरितं भवति । (वृ०-५० १५, १६) कर्म उदय न आव्यो, ते घणे आगमियै काल। भोगविवो होस्य, कर्म दलिक ते न्हाल ।। ७३. विशिष्ट अध्यवसाय करि, उदय आणै कर्म-राश । असंखेज्ज समयवर्ती, कहीजै उदीरणा तास ।। ७४. उदीरवा मांड्यो, प्रथम समये राश । तसं उदीयूं कहीजै, पट दृष्टांत विमास ।। बाल-उदीरिज्जमाणे-उदीरणा कहिता जे कर्म उदय आव्यो नथी, घणे आगमिये काल वेदीजस, पिण ते कर्म उदीरणा करिक उदय आविबा जोग्य छ तेह कर्म नो शुभाध्यवसाय लक्षण करणे आकर्षी उदय आणिय, ते उदी रणा। ते असंख्यात हीज समय वर्त। तिण उदीरणाए प्रथम समय उदीरिवा मांड्यो कर्म पूर्वोक्त पट दृष्टांते करी उदीरिओ कहिवाई। ७५. *वेदव भोगवि, उदय आव्यो कर्म जेह । तथा उदीरणा करि, उदय आण कर्म तेह ।। ते असंख समय लग, आदि समय तसं लीजै। जे वेदवा मांड्य, वेा तास कहीजै ।। ७५, ७६. वेदिज्जमाणे वेदिए? वेदन-कर्मणो भोगः, अनुभव इत्यर्थः, तच्च वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाक रणेन वोदयमुपनीतस्य भवति, तस्य च वेदनाकालस्यासंख्येयसमयत्वादाद्यसमये वेद्य मानमेव वेदितं भवति । (वृ०-५० १६) वा०बेदनं कहितां कर्म न भोगविवं, ते वेदनी स्थिति नां क्षय थकी उदय आयां कर्म नै अथवा उदीरणा करिव करी उदय आण्या कर्म नों वेदव हुवै ते वेदना काल ना असंख्यात समयपणा थकी प्रथम समय बेदवा लागो ते वेद्यो कहिये। प्रकर्षे हीणो, पडवा लागो ताय । तसं हीणो पड़ियो, प्रथम समय कहिवाय ।। ७७. ७७. पहिज्जमाणे पहीणे? ७८, ७६. प्रहाणंतु-जीवप्रदेशः सह संश्लिष्टस्य कर्मणस्तेभ्यः पतनम्, एतदप्यसंख्येयसमयपरिमाणमेव, तस्य तु प्रहाणस्यादिसमये प्रहीयमाणं कर्म प्रहीणं स्यादिति । सोरठा जीव प्रदेश-संघात, मिल्यं कर्म छै तेहनं । तेहथी पडिवू थात, ए पिण समय असंख लग ।। ए पिण धुर समयेह, तजवा लागू कर्म ते। तज्यूं कहीजै तेह, प्रहीयमान प्रहीण ते ।। *जे छेदवा मांड्यू, छेा तास वदंत । कर्म दीर्घ काल स्थिति, थोड़ो काल करत ।। अपवर्तन नामज करण विशेष करेह । ते पिण जे छेदवं, समय असंखिज्ज लेह ।। ८२. तसं आदि समय में, स्थिती थकी अवलोय । छिज्जमाण कर्म ते, छेद्यं कहिये जोय।। जे भेदवा मांड्यू, भेद्यं कहीजे तास । रस नी अपेक्षाए, शुभ अशुभ कर्म-राश ।। *नम ए अनन्त चौबीसी ८१. ८०-८२. छिज्जमाणे छिण्णे? छेदनं तु.-.कर्मणो दीर्घकालानां स्थितीनां ह्रस्वताकरणं, तच्चापवर्तनाभिधानेन करणविशेषेण करोति, तदपि च छेदनमसंख्येयसमयमेव, तस्य त्वादिसमये स्थितितस्तच्छिद्यमानं कर्म छिन्नमिति। (वृ०-प० १६) ८३-८५. भिज्जमाणे भिण्णे? भेदस्तु-कर्मणः शुभस्याशुभस्य वा तीव्ररसस्यापवर्त्तना श०१, उ०१, ढा०३ ४६ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy