SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ३३-३६. वृद्धव्याख्या तु-कनकस्य न लोहादे यः पुलक: सारो वर्णातिशयस्तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्म-बहलत्वं तद्वद्गौरो यः सः। (वृ०-प०१२) ३३. वृद्ध-व्याख्या-सुवर्ण नों जेह, पिण लोहादिक नों न तेह ।।। ४. पुलक कहितां जे सारो, तसं वर्ण अत्यंत उदारो।। ५. तेह प्रधान सुविशेखा, निघस कहितां जे रेखा ।। ३६. पम्ह कहितां बहलपणुं तासं, तेह सरीखो गोरो वर्ण जास ।। ३७. अथवा सुवर्ण नों जाणी, पुलक गाल्यां बिंदु माणी॥ ३८. निकष कहितां वर्ण जे तासं, तेह सरीखो तनु नों उजासं ।। ३६. पम्ह कहितां पद्म पिछाणी, प्रस्ताव थी केसरा जाणी।। ४०. तिण गौर पद्मवत् कहिये, पीत वर्ण पिण गौर उच्चरियै ।। mmmmmmm ३७-४०. अथवा--कनकस्य यः पुलको द्रुतत्वे सति बिन्दु स्तस्य निकषो-वर्णतः सदृशो यः स तथा 'पम्ह' त्ति पद्म तस्य चेह प्रस्तावात्केश राणि गृह्यन्ते ततः पद्मवद्गौरो यः सः । (व०-प०१२) सोरठा फून ए तो अवलोय, विशिष्ट तप करि रहित पिण। हुवै कदाचित् सोय, इह कारण थी हिव कहै ।। ४१. अयं च विशिष्टचरणरहितोऽपि स्यादित्यत आह (वृ०-५० १२) ४२. *उग्र तप अनशनादिक ताय, पुरुष सामान्य चितव्यं न जाय ।। ४२, ४३. उग्गतवे उग्रम्-अप्रधृष्यं, तपः-अनशनादि यस्य स उग्रतपाः, यदन्येनप्राकृतपुंसा न शक्यते चिन्तयितुमपि तद्विधेन तपसा युक्त इत्यर्थः। सोरठा दुष्ट दृष्टि करि जोय, तसं सन्मुख अवलोकवा। समर्थ नहीं छ कोय, इह कारण ए उग्र-तप ।। गीतक-छंद फुन दीप्त जाज्वलमान कहिये, अग्नि नी पर ए सही। वन गहन कर्म सुदहन समरथपणे करि के ज्वलित ही।। धर्म ध्यानादिक प्रवर ही जेह गौतम नुं वही। इह कारणे करि दीप्त-तप ए आखियो सूत्रे सही ।। *तप तप्त ते कर्म तपावै, तप रूप आत्म पिण भावै ।। अन्य सं जिम फसणी नाव, इम गौतम कर्म तपावै ।। ४४, ४५. दित्ततवे दीप्त-जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपो-धर्मध्यानादिर्यस्य सः । (वृ०-प० १२) महा तप ते वांछा दोष रहीत, प्रशस्तपणे करि प्रीतं ।। 8. ५०. तप उग्रादि पूर्व आख्यातं, ते विशिष्ट करिवा थी जातं ।। पासे रह्या नै भय उपजेह, तिण सू उराल-भीम कहेह ।। ४६. तत्ततवे ४६, ४७. तप्तं तपो येनासौ तप्ततपाः, एवं हि तेन तत्तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः सतापितो यतोऽन्यस्यास्पृश्यमिव जातमिति । (वृ०-५० १२) ४८. महातवे आशंसादोषरहितत्वात्प्रशस्ततपाः । (वृ०-५० १२) ४६. ओराले ४६, ५०. भीम उग्रादिविशेषणविशिष्टतपःकरणात्पावस्थानामल्पसत्त्वानां भयानक इत्यर्थः । (वृ०-प० १२) ५१. अन्येत्वाहुः-'ओराले, ति उदार:-प्रधानः । ५२. घोरे घोरः अतिनिघृणः परीषहेन्द्रियादिरिपुगणविनाशमाश्रित्य निर्दय इत्यर्थ । (वृ०-५०१२) बले अन्य आचार्य कहै वानं, उराले उदार - प्रधानं ।। परिसह इंद्रियादि रिपु-गण जोरा,नाश करण निर्दयते घोरो।। ५२. *लय-ज्यार सोभे केसरिया साड़ी ४० भगवती-जोड़ Jain Education International Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy