________________
१७.
१८.
१९.
२०.
२१.
२२.
२३.
२४.
२५.
२६.
२७.
२८.
२६.
उभय
फून अन्य गणपति इस कहै सम तेहकाधिक नहीं। या अंसज जे विर्ष ते समचतुरंस का सही ॥ पर्यक आसन बैसता नैं जान अंतरं । आसन वर्ष ज निलाड अंतर ए द्वितीयो उच्चरं ॥ अंतरो ए तीसरो । कुन स्कंध दक्षिण वाम जानू बलि स्कंध वामज जानु दक्षिण अंतरो चउषो खरो ॥ फुल अन्य गणपति इम है विस्तार नं ऊंचा प समपणा थी सम चतुर अंसज दाखिया ए तनु तणें ।। संस्थान ते आकार कहिये तिण करी संस्थित रहा । समचतुरंग संस्थान संस्थित इहां गौतम ने कहा ।
सोरठा
संस्थान हीन संघपणी नो अपि
कदाचित् जाम इह कारण भी हिव कहै ।
1
●स्यां वपनाराची संघयण अस्थि-संचय साचो ॥ सु
वज्र
दूहा यय कहो कनिका, ऋषभ कहीजे पट्ट । ऊपर बंधन बिहूं तरफ, सोनाराच मर्कट्ट ||
सोरठा
वज्र कीलिका उक्त कीलित कठ संपुट तणी । कही जे एहने || ओम सामर्थ्य युक्त, बच्च ऋषभ लोहादिक मांहि पट्ट वढ कठ संपुट तणी । ओपम सामर्थ्य ताहि प्रपभ कहीजे एहने ॥ वज्रऋषभ छे तेह, नाराच कहिये उभय थी। मर्कट बंधेह, कठ संपुट ओपम समर्थ ॥ नाराव, संघयण अस्थि संचय विशेष एह सुत्राच, उत्तम सामर्थ्य योग थी ।
बद्ध
वज्रऋषभ
|
एहवा संघयण मान, निंदनीक जे वर्ण पिण । कदाचित् जान से कारण थी हिव कहे ॥
Jain Education International
३०. *ओ तो सुवर्ण नो लव सारो, ते तो कसवटी घसियै तिवारो ॥ ३१. तिण री रेखा नों लक्षण जाणों, तथा कमल नां केसरा पिछाणो ॥ ३२. ते सरीखो गोरो वर्ण जासं, जो तो शरीर तणों सुप्रकाशं ॥
* लय - ज्यांरं सोभं केसरिया साड़ी
१७. अन्ये त्वाहुः समा अन्यूनाधिकाः चतस्रोऽप्यस्त्रयो यत्र तत्समचतुरस्रम् । (TOUTO ??) १८, १६. अत्रयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरम् आसनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धस्य बामनुनश्वान्तरं दास्य दक्षिणजानश्वान्तरमिति । ( वृ०० ११) २०. अन्ये त्वाहुः - विस्तारोत्सेधयोः समत्वात् समचतुरस्रं । ( वृ०० ११) २१. तच्च तत् संस्थानं च-- - आकारः समचतुरस्रसंस्थानं तेन संस्थितो व्यवस्थितो यः स तथा ।
( वृ०० ११,१२)
२२. अयं च हीनसंहननोऽपि स्यादित्यत आह
२३. नरिमन रायसंपपणे
इह संहननम् --- अस्थिसञ्चयविशेषः ।
२४. रिसहो य होइ पट्टो वज्जं पुण कीलियं उभओ मक्कडबंधो नारायं तं
(१०-१० १२)
For Private & Personal Use Only
( वृ० प० १२) वियाणाहि । वियाणाहि || ( वृ० प० १२)
२५. तंत्र व च तत् कीलिकाकीलितकाष्ठसंपुटोपमसामयुक्त। (०१० १२) २६. ऋषभश्च लोहादिमयपट्टबद्ध काष्ठसंपुटोपमसामर्थ्याविवाद | (१०० १२)
२७, २८. वज्रर्षभः स चासौ नाराचं च उभयतो मर्कटबन्धनिकासामध्यपितत्वाद भनाराव तत् संहननम् अस्थिसञ्चयविशेषोऽनुपम सामर्थ्ययोगाद यस्नाराचसंहननः । (बु०प०१२ )
२९. अयं च निन्द्यर्णोऽपि स्यादित्यत आह - ( वृ० प० १२)
३०. कणगपुलगनिघ सपम्हगोरे
३१, ३२. कनकस्य —- सुवर्णस्य 'पुलगं' ति यः पुलको लवस्तस्य यो निकपः कषपट्टके रेखालक्षण:, तथा 'पम्ह' त्ति --- पद्मपक्ष्माणि केशराणि तद्वद्गौरो यः सः । ( वृ० प० १२)
शा० १, उ० १ ० २
३६
www.jainelibrary.org