SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ २७. जाव भरै जंबद्वीप नै, तिरछा दीप-समुद्र संखेज्जो। विषय कही भरवा तणी, पिण विहं काल न कहेज्जो ।। २८. सामानिकतावतीसगा, अग्रमहिपि लोकपालो। चमर नां जेम धरण तणां, एहवा महद्धिक न्हालो ।। णवरं इतलो विशेष छै. दीप-समुद्र संख्याता भणवा। इम जाव थणिय कूमार ने,व्यंतर जोतिषी पिण इम थुणवा ।। ३०. णवरं दक्षिण दिशि तणां, अग्निभूति पूछतो। उत्तर दिशि नां सर्व नों, पूछ वायुभूति धर खंतो।। २७. जाव पभू केवलकप्पं जंबुद्दीवं दीवं जाव तिरियं संखेज्जे दीव-समुद्दे बहूहि नागकुमारीहिं जाब विकुब्बिस्सति वा। २८. सामाणिया तावत्तीस-लोगपालग्गमहिसीओ य तहेब जहा चमरस्स, २६. नवरं----संखेज्जे दीव-समुद्दे भाणियब्वे। (श० ३।१४) एवं जाव थणियकुमारा, वाणमंतरा जोईसिया वि, ३०. नवरं—दाहिणिल्ले सब्बे अग्गिभूई पुच्छइ, उत्तरिल्ले सव्वे वायुभूई पुच्छइ। (श० ३।१५) ३२. सोरठा व्यंतरेंद्र पिण जाण, कहिवा धरणेंद्र नी परे। सपरिवार पहिछाण, बे बे इंद्रज तेहनां ।। ते व्यंतर नै न्हाल, बलि ज्योतिषि नै पिण न छ। तावतीसक लोकपाल, तिण सू ते भणवा नथी । सामानिक छै तास, च्यार सहस्र संख्या करी। आत्मरक्ष विमास, सामानिक थी चिहं गुणा ।। अग्रमहेसी च्यार, ए सहु दक्षिण-इंद्र नों। वलि रवि न विस्तार, अग्निभूति पूछा करी ।। ३१. व्यन्तरेन्द्रा अपि धरणेन्द्र वत्सपरिवारा वाच्याः । (वृ०-५० १५७) ३२. एतेषां ज्योतिष्काणां च त्रायस्त्रिशा लोकपालाश्च न सन्तीति ते न वाच्याः। (वृ०-प०१५८) ३३. सामानिकास्तु चतुःसहस्रसंख्याः, एतच्चतुर्गणाश्चात्मरक्षाः। (३०-प० १५८) ३४. अग्रमहिष्यश्चतस्र इति, एतेषु च सर्वेष्वपि दाक्षिणात्यानिन्द्रानादित्यं चाग्निभूतिः पृच्छति । (वृ०-६० १५८) ३५. उदीच्यांश्चन्द्रं च वायुभुतिः। (वृ०प०१५८) ३४. ३७. ३ उत्तर - इंद्र उदार, वली चंद्र नो जाणवू । वायुभूति विचार, पूछा कीधी छै इहां ।। ए दक्षिण सहु इंद, वलि सूर्य केवल-कल्प । जबुद्वीप भरंद, इत्यादिक विस्तार जे॥ उत्तर नां सहु इंद, वली चंद्र पिण अधिक ही। जंबुद्वीप भरंद, इत्यादिक कहिवो सहु ।। इहां वाचना मांहि, प्रगट एह आख्यो नथी। वाचनांतर थी ताहि, ए विस्तारज जाणवू ।। काल - इंद्र न जाण, आलावो इम आखियै । काल प्रभु ! पहिछाण, पिसाच नुं जे इंद्र ते ।। केहवु महाऋद्धिवान, शक्ती किती विकुर्विवा? तब भाखै भगवान, काल महा ऋद्धिवंत छै ।। नगर असंखज लाख, सामानिक चिहुं सहस्र तसं । आत्मरक्ष वर साख, सोल सहस्र छै तेह.।। ३६. तत्र च दाक्षिणात्येष्वादित्ये च केवलकल्पं जम्बुद्वीपं संस्तृतमित्यादि। (वृ०-प० १५८) ३७. औदीच्येषु च चन्द्रे च सातिरेक जम्बूद्वीपमित्यादि च वाच्यं । (वृ०-५० १५८) ३८. यच्चेहाधिकृतवाचनायामसूचितमपि व्याख्यातं तद्वा चनान्तरमुपजीव्येति भावनीयमिति । (वृ०-५० १५८) ३६. तत्र कालेन्द्रसूत्राभिलाप एवं-काले भंते पिसाइंदे पिमायराया। (वृ०-५० १५८) ४०. केम हिड्डीए केवइयं च णं पभू विउवित्तए? गोयमा! काले महिड्ढीए। (वृ०-प०१५८) ४१. से णं तत्थ असंखेज्जाणं नगरवाससयसहस्साणं चउण्हं सामाणियसाहस्सीणं सोलसण्हं आयरक्खदेवसाहस्सीणं । (वृ०-५० १५८) ४२. च उपहं अग्गमहिसीणं सपरिवाराणं अण्णेसि च बहणं पिसायाणं देवाणं देवीण य। (वृ०-५० १५८) ४२. अग्रमहेषी च्यार, सपरिवार अछै तिकै। अन्य बहु अधिक उदार, पिसाच नां सुर सुरि तणो।। श० ३, उ० १, ढा० ४८ ३१६ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy