SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ६२. ६३. ६४. ६५. ६७. ६८. ६६. ७०. ७१. ७२. ७३. ७४. ७५. वलि किहांइक हरए, ए अर्थ इण स्थानके, अप्पे अप्पे तणुंज कहिये अप्प संसेयंति संमुच्छति *तिहां मेह अधिकपणां पाठ Jain Education International रव न "वह योजन लाबो, चोटो नाना तरु करि, मंडित सिरि सोभ सहित से, जायत् जोबा जोग्य ए, रमणीक तिहां बहू विस्तीर्ण, मेह बादल तणे, सन्मुख फुन उपजवा सोरठा कहेह, उपजवा सन्मुख थयो । उपजेह, वासंते रखे उदक ॥ रखें छे, द्रह पूरण पानी। थकी, सदा समित पिछाणी ॥ उष्ण ते, नीसरतो अन्यतीचिक इसी भा अप उष्ण ते किम ए वच प्रभु ! हिव अन्यतीथिक तणी, मिथ्या सोरठा मिध्यापणज तास, गिर तल बहु जोजन वली । विरुद्ध ॥ करिकै तेहना। अन्यथा जाणवा || तेनुं कथन विमास, सर्वज्ञ वच थी फुन व्यवहारिक जान, प्रत्यक्ष बहुलपण पहिछाण, वचन * पिण इम कहूं छू, भा पन्नवूं छू बलि, परूपू निश्वं करिने, राजगृह गिरि वैभार छं, तेहथी अति दूर नहीं एत्थ णं ते इम फुन, अति इहां, जिन सोरठा अर्थ, अपनी उत्पत्ति छै तिहां । तदर्थ, द्रह ईज ए जाणवूं || छै भाखे ए दोर्स | ह्रीं ॥ सुविशेषो । तसुं देशो ॥ प्रतिरूपो । अनूप ॥ निपजै । उपजै ॥ कथने जाणी । वाणी ॥ नाणी । वाणी ॥ नजीक सामानो । जानो । वारो । सुविचारो ॥ नांही । ज्याही ॥ चौपाई ७६. महातपोपतीर प्रभव इह नाम प्रश्रवण झरणो मोटो ताम महातप ने उपतीरे जोय, प्रभव से उत्पत्ति जिहां होय ॥ * लय-भाव भावना ६२. क्वचित्तु 'हरति न दृश्यते, अचेत्यस्य च स्थाने'' त्ति दृश्यते । (०१० १४१) ६३. तत्र चाप्यः - अपां प्रभवो हद एवेति । ( वृ० प० १४१ ) ६४. अणेगाई जोयणाई आयाम विक्खभेणं, नाणामसंड उद्देसे, ६५. सस्सिरीए जाव पडिरूवे । ६६. तत्थ णं बहवे ओराला बलाह्या संयंति संमुच्छेति वासंति । ६७. 'संसेयंति' 'संस्विद्यन्ति' उत्पादाभिमुखीभवन्ति 'संमुच्छंति' ति 'संमुच्छन्ति' उत्पद्यन्ते । ( वृ०-१० १४१) ६८, ६६. तव्वइरिते य णं सया समियं उसिणे-उसिणे आउकाए अभिनिस्सवइ । (श० २०११२) ७०. से कहमेयं भंते! एवं ? गोयमा ! जं णं ते अण्णउत्थिया एवमाजाने ते एवमादति मि ते एवमाइक्खति । ७१. मिथ्यात्वं चैतदाख्यानस्य विभंगज्ञानपूर्वकत्वात् प्रायः सर्वज्ञवचनविरुद्धत्वात् । (०.०० १४२) ७२. व्यावहारिक प्रत्यक्षेण प्रायोऽन्यथोपलम्भाच्चावगन्तव्यम् । ( वृ०० १४२) ७२. अहं पुण गोवमा ! एवमाश्यामि भातामि, पण्णवेमि पख्त्रेमि ७४, ७५. एवं खलु रायगिहस्स नयरस्स बहिया वेभारस्स पव्वयस्स अदूरसामंते, एत्थ णं ७६. महातवोवती रप्पभवे नामं पासवणे पण्णत्ते- For Private & Personal Use Only श०२, उ० ५ ढा० ४४ २६५. www.jainelibrary.org
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy