SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ! या० तत्र पुढवी कहितां पृथ्वीतली हे भगवान् पृथिवी कही ? गोतम ! सात पृथ्वी कही । ते केही ? रत्नप्रभा इत्यादि । १६. 'ओगा हित्ता निरया' इति पृथ्वी अवगाही केतली दूर नरकावासा छ ? तिहां ए रत्नप्रभा पृथ्वी नैं विषै एक लाख असी हजार योजन नों पिंड छै । ते मांहै ऊपर एक सहस्र योजन अवगाहीजे नीचे एक सहस्र योजन मूकी नैं ते बीच में त्रीस लाख नरकावासा छै । इम शर्करप्रभादिक पृथ्वी नै विषै यथायोग कहिवा । 'संठाणमेव' त्ति नरक नो संठाण कहिवो तिहां जे आवलिका- प्रविष्ट नरकावासा छै, ते वर्तुल त्र्यंस चउरंस छै, अनैं आवलिका-बद्ध थी अनेरा नरकावासा पुष्पावकीर्ण बिखऱ्या फूल नैं आकारे, ते नाना प्रकार संस्थान छै । बाहल्य ते नरक नों जाडपणो कहिवो । त्रिण सहस्र योजन छँ, ते किम ? नीच एक सहस्र जोजन घन छै, मध्य एक सहस्र योजन सुसिर छै, उपरि एक सहस्र योजन संकोच छँ । तथा विक्खंभ- परिक्खेवो - विष्कंभ अनै परिधि कहिया । तिहां संख्यात योजन विस्तार वाला नों संख्यात योजन आयाम, विष्कंभ अन परिधि है । अ बीजा असंख्यात योजन नां विस्तार वाला नो आयाम, विष्कंभ अन परिधि असंख्यात योजन नीं जाणवी । १४. तथा वर्णादिक कहिवा । ते अत्यंत अनिष्ट इत्यादि घणो वक्तव्य छ । जाय जहां उद्देश तहका क जाव सर्व प्राण स्यूं पूर्व ऊपना ? तीस लक्ख नरकावासा मझारो । हता अनेक वार ते ऊपनां, अथवा अनंती बारो॥ १५. कई कई अव्यवहार राशि भी अपना ते अपेक्षायो। अनेक वार तथा अनंत बार कह्य तत्व जाणै जिनरायो || वा० - असकृत् ते अनेक बार ऊपनो, ते अनेक बार तो बे आदि वेला पिण हुई इण कारण थकी अत्यंत बहुलपणानां अंगीकार नैं अर्थ कहै छै । अदुवा अनंतखुत्तो अथवा अनंती बार ऊपनो इम वृत्तिकार कहै । द्वितीयमते तृतीयोदेशकार्यः || २|३|| सोरठा तृतीय उद्देश विषेह, कह्या नरक नां नेरिया । पंचेंद्रिय छै तेह, इंद्रिय परूपणा हिवै ॥ 1 १७. हे प्रभु! इंद्रिय केली परुपी ? जिन कहै इंद्रिय पंचो इंद्रियोद्देशक प्रथम जाग पनरम पदनों संबो वा० - इहां सूत्र पुस्तक नैं विषे द्वार त्रिणहीज लिख्या छै अने शेष ते अर्थ जाव शब्द करिकै जाणवा । * लय-दया भगोती छँ सुखदाई Jain Education International वा० -कइ णं भंते! पुढवीओ पण्णत्ताओ ? गोयमा ! सत्त, तं जहा - रयणप्पभेत्यादि । 'ओगाहित्ता निरय'त्ति पृथिवीमवगाह्य कियद्दूरे नरकाः ? इति वाच्यं तत्रास्यां रत्नप्रभायामशीतिसहस्रोत्तरयोजनलक्षबाहल्यायामुपयँक योजनसहस्रमवगाह्याधोप्येकं वर्जपित्वाविशन्नरकलक्षाणि भयंति एवं शर्कराभादिषु यथायोगं वाच्यम्, 'संठाणमेव' त्ति नरकसंस्थानं वाच्यं तत्र ये आवलिकाप्रविष्टास्ते वृत्तास्त्र्यस्त्राश्चतुरस्राश्च, इतरे तु नानासंस्थाना:, 'बाहल्ले 'ति नरकाणां बाहुल्यं वाच्यं नमस्याणि कथम् ? अध एक मध्ये च संकोच' एकमिति । 'पति एती वा तातविस्तृतानां संख्यातयोजन आयामो विष्कम्भः परिक्षेपश्च इतरेषां त्वन्यथेति । तच्च त्रीणि योजरिमेकम् उपरि तथा वर्णादयो वाच्याः, ते चात्यन्तमनिष्टा इत्यादि बहु वक्तव्यं यावदयमुका (१०० १२०) १४. जाव किं सव्ये पाणा उववण्णपुब्वा ? हंता गोवमा ! असई अदुवा अणंतखुत्तो । For Private & Personal Use Only ( श० २४७५, ७६ ) बा० - असकृद् - अनेकशः, इदं च वेलाद्वयादावपि स्पायतोऽन्ततिपादनावाह'अ' त्ति अथवा 'अतखुत्तो' त्ति अनन्तकृत्वः' अनन्तवारानिति । ( वृ०-५० १३० ) १६. तृतीयोदेशके नारका उक्ताः ते च पञ्चेन्द्रिया इतीन्द्रयप्ररूपणाय चतुर्थोद्देशकः । ( वृ० प० १३१) १७. कइ णं भंते! इंदिया पण्णत्ता ? गोयमा ! पंच इंदिया पण्णत्ता, पढमिल्लो इंदियउद्देसओ नेयव्वो, (म० २००७) वा० - इह च सूत्र पुस्तकेषु द्वारत्रयमेव लिखितं, शेषास्तु तदर्था यावच्छब्देन सूचिताः । (२०१० १३१) १. उपरि संकुचिता शिखराकृत्या संकोचमुपगता योजनसहस्रम् । (जीवाभिगम ० ५० १०६) श०२, उ० ३, ४, ढा० ३६ २४५ www.jainelibrary.org
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy