SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ वृत्ति विष सूतर थकी, अणमिलती जे होय। किम मानी तेहन, हियै विमासी जोय ॥' इस लम्बी समीक्षा में जयाचार्य ने अनेक आगम से असंगत प्रकरणों का संकलन किया है। उदाहरण स्वरूप १. सजीव नमक खाना तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं करणवशादप्रासुकं वा भुञ्जीत पिबेद् वा। (आयारो टीका, पत्र ३२४) २. कारण में आधाकर्मी आहार लेना प्राणिभिः रसजादिभिः ‘पनकैः' उल्लीजीवैः संसक्तं 'बीजैः' गोधूमादिभिः 'हरितैः' दूर्वाङ्कुरादिभिः 'उन्मिथ' शबलीभूतं तथा शीतोदकेन वा 'अवसिक्तम्' आद्रीकृतं 'रजसा वा' सचित्तेन 'परिघसिय' ति परिगुण्डितं कियद् वा वक्ष्यति ? 'तथाप्रकारम्' एवंजातीयमशुद्धमशनादि चतुर्विधमप्याहारं 'परहस्ते' दातृहस्ते परपात्रे वा स्थितम् 'अप्रासुक' सचित्तम् 'अनेषणीयम्' आधाकर्मादि दोषदुष्टम् ‘इति' एवं मन्यमानः 'स' भावभिक्षुः सत्यपि लाभेन प्रतिगृह णीयादित्युत्सर्गतः अपवादतस्तु द्रव्यादि ज्ञात्वा प्रतिगृहणीयात् । (आचारांग टीका, पत्र २६२) ३. आम चूसना बितियपदमणप्पज्झे, भुंजे अविकोविए व अप्पज्झे जाणते वा बि पुणो, गिलाण अद्धाण ओमे वा। (निशीथ भाष्य ४६६५) चूणि-खित्तादिगो अणप्पज्झो वा भुंजति, सेहो अविकोवियत्तणओ अजाणतो, रोगोवसमणि मित्तं वेज्जुवदेसितो गिलाणो वा भुंजे, अद्धाणोमेसु वा असंथरंता भुंजता बिसुद्धा । ४. लोह आदि धातुओं को धमना धमंत-फूमंतस्स संजम-छक्काय विराहणा । राउले वा मुइज्जइ तत्थ बंधणातिआ य दोसा । सुवणं वा कारविज्जति, लोहादि वा कुटुंतस्स आयविराहणा वा, तेहिं वा घेप्पेज्ज (२२९२) जम्हा एते दोषा तम्हा णो करेति, णो धरेति, णो पिणद्धति। कारणेकारे-बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे। अभिओग असिव, दुब्भिक्खमादिसू जा जहिं जतणा । (२२६४) रायाभियोगेण मेहुणठे वा करेज्ज। बलामोडीए वा काराविज्जति, दुभिक्खे वा असंथरंतो सयं करेज्ज (निशीथ भाष्य २२६२,२२६४) ५. रात्रि भोजन निक्कारणिगाऽणुवदेसिगा य लग्गंतऽणुदिय अत्थमिते । गच्छा विणिन्गता वि हु, लग्गे जति ते करेज्जेवं ।। (वृहत्कल्पसूत्र भाष्य ५८२६) वृत्ति-निष्कारणिका द्रवन्तो अनुपदेशाहिण्डका अविधिनिर्गता श्वानुदितेऽस्तमिते वा यदि गृह णन्ति भुञ्जते वा ततः पूर्वोक्तप्रायश्चित्ते लगन्ति । ये तु कारणिका द्रवन्त उपदेशाहिण्डका गच्छगताश्च ते कारणे १, भगवती-जोड़ श० १ उ०७ ढा० २१४५ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy