SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ११३. रत्न सर्कर कापोत समील, तीजी नरके काऊ नील। कापोत केइक नरकावास, केइक नील कहीजे तास ।। चउथी नरके नील कहाय, पंचमी नील कृष्ण विहं थाय। छठी नरकै कृपण संपेख, सप्तमी परम कृष्ण सुविशेख ।। ११३, ११४. काऊ य दोमु, तइयाए मीसिया, नीलिया चउत्थीए। पंचमियाए मीसा, कण्हा तत्तो परमकण्हा ॥१॥ (श० ११२४४, संगहणी-गाहा) ११५. संख्या नरकावास नीं, तीस अन पणवीस । इत्यादिक पूर्व कही, तिण करि पाठ कहीस ।। ११६. *हे प्रभु ! असुरकुमार ना तास, चउसठ लक्ष अछ आवास । इक-इक आवासै पहिछान, स्थिति ना स्थानक केता जान? ११७. जिन कहै-असखेज्ज स्थिति ठाण, जेम ने रइया तिम ए जाण। णवरं पडिलोमा तसं भंग, लोभ मायादिक अनुक्रम संग।। वा०-नारकी नै विष क्रोध मान माया लोभ-इम अनुक्रमे भांगा कह्या । अनै असुरकुमार नै लोभ माया मान क्रोध इम अनुक्रम कहिवा । 'सव्वेवि ताव होज्ज लोभोवउत्ता' देवता नै बहुलपण लोभ संज्ञा घणी हुई। तिण कारण सगलाई असुरकुमार लोभवंत छ। ए असंजोगियो एक भांगो थयो। हिवै द्विकसंजोगिया छह भांगा हुई। अहवा लोभोवउत्ता य मायोवउत्ते य। अहवा लोभोवउत्ता य मायोवउत्ता य । अहवा लोभोवउत्ता य माणोवउत्ते य। अहवा लोभोवउत्ता य माणोवउत्ता य। अहवा लोभोवउत्ता य कोहोवउत्ते य । अहवा लोभोवउत्ता य कोहोवउत्ता य। इम सत्तावीस भांगा करिवा तिण मे लोभै बह बचन सर्व ठिकाणे करिव । ११८. इमहिज जावत् थणियकुमार, णवरं नानापणुं विचार । प्रश्न-सूत्र उत्तर-सूत्र अध्येय, संघयण संठाण लेश कहेय ।। वा०- नारकी नै अनै असुरकुमारादिक नै परस्पर माहोमांहि नानापणुं जाणी नै प्रश्न-सूत्र, अनै उत्तर-सूत्र नुं उच्चरवू । बलि नारकी नैं अनै असुरादिक नै संघयण संठाण लेस्या सूत्र नै विष नानापणुं हुई ते इम कहिवू–च उसट्ठीए णं भंते असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं सरीरगा कि संघयणी? गोयमा ! असंघयणी, जे पोग्गला इट्ठा कंता ते तेसि संघायत्ताए परिणमंति । एवं संठाणे वि, नवरं भवधारणिज्जा समचउरंससंठिया उत्तरवेउब्विया अण्णयरसंठिया । एवं लेसासु वि, नवरं कइ लेसाओ पग्णत्ताओ? गोयमा ! चत्तारि, तंजहा--किण्हा, नीला, काऊ, तेऊ लेसा। चउसट्ठीए णं जाव किण्हलेसाए बट्टमाणा कि कोहोवउत्ता ४ ? गोयमा ! सब्वेवि ताव होज्जा लोहोवउत्ता इत्यादि । एवं नीला, काऊ, तेऊ वि । वलि नागकुमारादिक प्रकरण नै विष इम भणवू ते कहै छ--चुलसीए नागकुमारावाससयसहस्सेसु इत्येवं । 'चउसट्ठी असुराणं नागकुमाराण होइ चुलसीई' इत्यादिक वचन तै प्रश्न सूत्र नै विषै, भवन संख्या नानापणुं जाणी नै सूत्र नो उच्चारण करिवू । *लय-खिण गई रे मेरी खिण गई ११५. यच्च सूत्राभिलापेषु नरकावाससंख्यानानात्वं तत् 'तीसा य पन्नवीसा' इत्यादिना पूर्वप्रर्दाशतेन समवसेयमिति। (वृ०-५०७३) ११६, ११७. चउसट्ठीए णं भंते ! असुरकुमारावाससय सहस्सेस् एगमेगमि असुरकुमारावासंसि असुरकूमाराणं केवइया ठितिटठाणा पण्णत्ता? गोयमा ! असंखेज्जा ठितिट्ठाणा पण्णता। जहणिया ठिई जहा नेरइया तहा, नवरंपडिलोमा भंगा भाणियब्वा । सब्वे वि ताव होज्ज लोभोवउत्ता। अहवा लोभोवउत्ता य, मायोवउत्तय । अहवा लोभोवउत्ता य, मायोवउत्ता य। वा०-नारकप्रकरणे हि क्रोधमानादिना क्रमेण भंगकनिर्देशः कृतः, असुरकुमारादिप्रकरणेषु लोभमायादिनाऽसौ कार्य इत्यर्थः, अत एवाह-'सब्वेवि ताव होज्ज लोहोवउत्त' त्ति, देवा हि प्रायो लोभवन्तो भवन्ति तेन सर्वेऽप्यसुरकुमारा लोभोपयुक्ताः स्युः, द्विकसंयोगे तु लोभोपयुक्तत्वे बहुवचनमेव, मायोपयोगे स्वेकत्वबहुत्वाभ्यां द्वौ भंगको, एवं सप्तविंशतिभंगकाः कार्याः। (वृ०-५०७३) ११८. एएणं गमेणं नेयव्व जाव थणियकुमारा, 'नवरं--- नाणत्तं जाणियब्वं'। (श० ११२४५) वा०--नारकाणाममुरकुमारादीनां च परस्परं नानात्वं ज्ञात्वा प्रश्नसूत्राणि उत्तरसूत्राणि चाध्येयानीति हृदयं, तच्च नारकाणामसुरकुमारादीनां च संहननसंस्थानलेण्यासूत्रेषु भवति। (वृ०-५०७३, ७४) १३८ भगवती-जोड़ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy