SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ढाल : १२ सोरठा जिन-वच सत्य तद्र प, वस्तु परिणाम थकी हुवै। तेहिज वस्तु-स्वरूप, प्रश्न तास परिणाम हैं । १. एतच्च जीवानां कांक्षामोहनीयवेदनमित्थमेवावसेयं, जिनप्रवेदितत्वात्, तस्य च सत्यत्वादिति तत्सत्यतामेब दर्शयन्नाह--- दूहा वस्तु छती छतापणे, परिणामै हे भगवंत ? । जे वस्तु अछती अछ, अछतापण परिणमंत? ।। जिन कहै-हता जाव ते, अछतापण परिणमंत । अस्ति सर्व स्वरूप करि, पर - रूप नास्ति हंत ।। अंगुली में अंगुली तणो, छतापणों कहिवाय । अंगुली में अंगुष्ठ नो, अछतापणोज थाय ।। २, ३. से नूणं भंते ! अत्थितं अत्थित्ते परिणमइ ? नत्थित्तं नत्थित्ते परिणमइ? हंता गोयमा ! अत्थितं अत्थित्ते परिणमइ । नत्थितं नत्थित्ते परिणमइ । (श० १२१३३) ४. अस्तित्वं-अंगुल्यादेः अंगुल्यादिभावेन सत्त्वं, नास्तित्वम्-अंगुल्यादेरंगुष्ठादिभावेनासत्त्वं । (वृ०-५० ५५) ७, ८. 'जणं' भंते ! अत्थितं अत्थित्ते परिणमइ, नत्थित्तं नत्थित्ते परिणमइ, तं कि पयोगसा? वीससा? गोयमा ! पयोगसा वि तं। बीससा वि तं। (श० १३१३४) ९-११. जहा ते भंते ! अत्थित्तं अत्थित्ते परिणमइ, तहा ते नत्थित्तं नत्थित्ते परिणमइ? जहा ते नत्थित्तं नत्थित्ते परिणमइ, तहा ते अत्थित्तं अत्थित्ते परिणमइ? अंगलीपणों अंगुली विषै, ए छतो छतापण जोय । अंगुली विष अंगुष्ठ नहीं, तिहां अंगुष्ठ नास्ति होय ।। अस्तिभाव कह्या तिके, परिणमै अस्ति - भाव । नास्तिभाव नास्तिपणे, परिणमै ए वर न्याव ।। जे भदंत ! वस्तु छती, छतापणे परिणमेह । अछती ते अछतापणे, प्रयोग? स्वभाव ? एह ।। वीर कहै-सुण गोयमा!, पओगसा पिण जाण। ते जीव तणां व्यापार करि, स्वभाव थी पिणमाण ।। हे भदंत! ते तुम मते, जिम अस्तिपणो जाण । अस्तिपणां विषैज ते, परिणमै छै पहिछाण ।। तिमहिज ते ताहरै मते, नास्तिपणं विचार। नास्तिपणां विर्षज ते, परिणमै ए अधिकार ।। जिम तुम मते नास्तिपणु, नास्तिपणे परिण माय । तिम तुम मते अस्तिपणुं, अस्तिपणेज थाय।। हंता जिम मुझ मत विषै, अस्तिपणु जाण । अस्तिपणां विषैज ते, परिणमै छै पहिछाण ।। तिमहिज मे माहरै मतै, नास्तिपण विचार । नास्तिपणां विषैज ते, परिणमै ए अधिकार ।। जिम मम मते नास्तिपणं, नास्तिपणं परिणमाय । तिम मम मते अस्तिपणुं, अस्तिपणेज थाय ।। हे भदंत! आस्तिकपण, आस्तिकपणेज जेह। पर नै कहिवा योग्य छ, छती नै छती कहेह ।। १२-१४. हंता गोयमा ! जहा मे अस्थित्तं अत्थित्ते परिणमइ, तहा ने नत्थित्तं नत्थित्ते परिणमइ। जहा मे नत्थित्त नत्थित्ते परिणमइ, तहा मे अत्थित्तं अस्थित्ते परिणमइ। (श० १११३५) १५. १५, १६. से नणं भंते ! अत्थित्तं अत्थित्ते गमणिज्ज? जहा परिणमइ दो आलावगा तहा गमणिज्जेणवि दो आलावगा १०६ भगवती-जोड़ www.jainelibrary.org Jain Education Intemational For Private & Personal Use Only
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy