________________
७६. हे भदंत ! सर्व नेरझ्या, सम तुल्य आयुवंत ? ।
एक समय साथै ऊपना, ते समोबवण्णगा कहत?।। ७७. जिन कहै-अर्थ समर्थ नहीं, गोयम कहै किण न्याय ?
जिन कहै-चउविध नेरइया, सुण तू चित्त लगाय ।। ७८. केइ सम आयु साथै ऊपनां, के समायु विषम उप्पन्न ।
केइ विषम आयु सम ऊपनां, के विषमायु विषमोत्पन्न ।।
७६-७८, नेरइया णं भंते ! सव्ये समाउया? सव्वे समोव
वन्नगा? गोयमा ! णो इणठे समठे। (श० ११७२) से केणठेणं भंते ! एवं वुच्चइ-नेरइया नो सव्वे समाउया? नो सब्वे समोववन्नगा? गोयमा !नेरइया चउब्विहा पण्णत्ता तं जहा–१. अत्थेगइया समाउया समोववन्नगा, २. अत्थेगइया समाउया विसमोववन्नगा, ३. अत्थेगइया विसमाउया समोववन्नगा,४. अत्थेगइया विसमाउया विसमोववन्नगा।
(श०११७३) ७६. आहाराईसु समा कम्मे बन्ने तहेव लेसाए। वियणाए किरियाए आउय उववत्ति चउभंगी।
(वृ०-५० ४३) ८०. असुरकुमारा णं भंते ! सब्वे समाहारा? सब्बे सम
सरीरा? जहा नेर इया तहा भाणियब्वा, नवरं-कम्म-वण्ण
लेस्साओ परिवत्तेयवाओ। (श० ११७४) ८१. तत्राहारकसूत्रे नारकसूत्रसमानेऽपि भावना विशेषेण लिख्यते
(वृ०-५० ४३)
७६.
आहार शरीर उस्सास त्रि, कर्म, वर्ण, लेश अंग। वेदन, क्रिया, समायुष, सम उपपन्न चउभंग ।।
८०. हे प्रभु ! असुरकुमार सहु, समाहार संगीत ? ।
जेम नारकी तिम भणो, णवरं कर्म, वर्ण, लेश विपरीत ।।
८२-८४. असुरकुमाराणामल्पशरीरत्वं भवधारणीयशरीरा
पेक्षया जघन्यतोऽगुलासंख्येयभागमानत्वं, महाशरीरत्वं तूत्कर्षतः सप्तहस्तप्रमाणत्वम्, उत्तरवैक्रियापेक्षया त्वल्पशरीरत्वं जघन्यतोऽगुलसंख्येयभागमानत्वं महाशरीरत्वं तूत्कर्षतो योजनलक्षमानमिति (वृ०-१०४३)
८१. वृत्तिकार इहां इम कह्य, आहारक सूत्र जोय। नेरिया ज्यूं भणवो कह्यो, पिण ए विशेष अवलोय ।।
जय-जय ज्ञान जिनेन्द्र नों। (ध्रुपदं) ८२. असुर कुमार ने अल्प - तनु, भवधारिणी अपेक्षाय ।
जघन्य थकी आंगुल तणों, असंखेज भाग थाय ।। ८३. महाशरीर उत्कृष्ट थी, सप्त हस्त प्रमाण ।
ए पिण भवधारिणी तणों, हिव उत्तर-वैक्रिय जाण ।। अल्पशरीर जघन्य थकी, आंगुल भाग संख्यात । महाशरीर उत्कृष्ट थी, जोजन लक्ष विख्यात ।। महाशरीरी असुर ते, बहु पुद्गल आहारंत । मनोभक्षण आहारपेक्षया, सुर मनभक्षी कहत ।। बलि प्रधान अपेक्षया, सूत्र विषै अवलोय । वस्तु नो निर्देश छै, अति सुभ पुद्गल जोय ॥ असुर अल्प-तनु आहार ल, ते आहार तणी अपेक्षाय । महा-तनु बहु पुद्गल तणां, आहार लिये वर न्याय।। महाशरीरी असुर ते, वार - बार लै आहार । बार - बार उस्सास ले, तसु इम न्याय विचार । जघन्य आहार चोथ भक्त थी, सात थोब थी उस्सास । ते आश्री बार-बार लै, आहार उस्सास विमास ॥ उत्कृष्ट वर्ष सहस अधिक थी, असुर आहार सुविचार । पक्ष जाझेरे उस्सास ले, ते आथी का बार-बार ।।
८५-८७. तत्रैते महाशरीरा बहुतरान् पुद्गलानाहारयन्ति,
मनोभक्षणलक्षणाहारापेक्षया, देवानां ह्यसौ स्यात् प्रधानश्च, प्रधानापेक्षया च शास्त्र निर्देशो वस्तूनां विधीयते, ततोऽल्पशरीरमा ह्याहारपुद्गलापेक्षया बहुतरांस्ते तानाहारयन्तीत्यादि प्राग्वत् । (वृ०प०४३)
८८-६०. अभीक्ष्णमाहारयन्ति अभीक्ष्णमुच्छ्वसन्ति च इत्यत्र
ये चतुर्थादेरुपर्याहारयन्ति स्तोकसप्तकादेशचोपर्युच्छ्वसन्ति तानाश्रित्याभीक्ष्णमित्युच्यते, उत्कर्षतो ये सातिरेकवर्षसहस्रस्योपरि आहारयन्ति सातिरेकपक्षस्य चोपर्युच्छ्वसन्ति तानंगीकृत्य एतेषामल्पकालीनाहारोच्छ्वासत्वेन पुनः पुनराहारयन्तीत्यादिव्यपदेशविषयत्वादिति।
(वृ०-प० ४३)
८८ भगवती-जोड़
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org