SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ९१. अल्पशरीरी पुद्गल अस्प असुर उस्सास ९२. पूर्व उपना अविशुद्ध लेस्या ६३. घणां काल ना तन वर्ण शुभ ऊपनां ६४. पर्छ बहुल कर्म १०६. हे भदंत हंता सम Jain Education International अशुद्ध वरण करण || क्षीण । ने, महाकर्म तेहनी, बहु कर्म कंदर्प ऊपनां, पुन्य कर्म बहु होणो हुवै, भाव लेस्या पिण हीण ॥ असुर नै. अल्पकर्म कहिदाय अणवांधर्व, शुभ वर्ग लेखा थाय ॥ ते, अल्प द्रव्य आहारै तेम । लै, नरक अल्प- तनु जेम || असुर ६५. सणिभूत ने संजूत | महावेदना, चरण विराधना पाप । तेही अति ऊपनो, चित्त मांटे संताप || ६६. तथा सणिभूत सणि मर थया, तथा पर्याप्त महावेदन शुभ वेदना, अल्प वेदन असणिभूत ।। ६७. असुरकुमार तणी परं जावत् थणियकुमार । आहार अने अनैं उस्सास उस्सास ते कहिये स्थिति अनुसार ॥ १८. पुढवीसइया जीव नै, आहार कर्म वर्ण लेश । नरक तणी पर जाणज्यो एचड सूत्र असेष ।। ६६. वृत्तिकार इहां इम का, पृथ्वीकाय नी असंव भाग अंगुल तणो, तनु अवगाहन १००. पन्नवण पंचम पद मर्श, पृथ्वीकाय होम | अवगाहणा आश्री कह्या, चउट्ठाणवडिया ताहि । १०१ महाशरीर लोम आहार थी, बहु पुद्गल लै आहार । बहु पुद्गल उस्सास लै, निरंतर ते बार-बार । १०२. अल्प-तनु अपर्याप्तपर्णे, अल्प द्रव्य आहार उस्सात । कदाचित् आहार उस्सास ते न्याय नरक जिम तास || १०३. हे भदंत ! जान । मान ॥ हंता छै १०४. जिन कहै - सह संचित कर्म १०५. विण अर्थ करि सगला पृथ्वीकाइया सह सम वेदनवंत ? समवेदना, कि अर्थ ? गोयम पूछत ॥ पृथ्वीकाइया, असण्णिभूत मन रहीत। अजाणता, वेदै सम इण रीत || गोपमा ! अजाणपणा मी पेक्षाय । पृथ्वीका या सम वेदं इण न्याय || 3 ! पृथ्वीकाइया चटु सम किरियात क्रियावंत छे, किण अर्थ ? गोतम पूछंत ॥ ६१. तथाऽल्पशरीरा अल्पतरान् पुद्गलानाहारयन्ति उच्छ्वसन्ति च अल्पशरीरत्वादेव । ( वृ० प० ४३ ) २-१४. अस्तु पूर्वोत् महाकर्माणोऽशुद्धवर्षा अशुभतरलेश्याश्वेति कथम् ? ये हि पूर्वोत्पन्ना अमु रास्तेऽतिकन्दर्पाप्मादचित्तत्वान्दारकानेक काया यातनया यातयन्तः प्रभूतमशुभं कर्म संचिन्वन्तीत्यतोऽभिधीयन्ते ते महाकर्माणः पूर्वोन्नानां हि क्षीणत्वात् शुभकर्मण: शुभवर्णादयः - शुभो वर्णो लेश्या च हसतीति, पश्चादुत्पन्नास्त्वबद्धायुषोऽल्पकर्माणो बहुतरकर्मणामबन्धनादशुभकर्म्मणामक्षीणत्वाच्च शुभवर्णादयः स्युरिति । (१०० ४३) ९५, ६६. ये सञ्ज्ञिभूतास्ते महावेदनाः, चारित्रविराधनाचित्तसन्तापात् अथवा सासपूर्वभवा: पर्याप्ता वा ते शुभवेदनामाश्रित्य महावेदना इतरे त्वल्पवेदना इति । (१०१०४३,४४) (श० १४७५) ६७. एवं जाव थणियकुमारा । ८. पुढविकाइयाणं आहार कम्म वण्ण-लेस्सा जहा णेरइयाणं । ( श० १४७६ ) २९-१०१. पृथिवीकाविकानामंगुल संख्यामा र स्वेययशरीरत्वम् इतरज्येत आगमवचनावसेय 'पुचिकाइयस्स ओगाहणउपाए उद्याणडिए त्ति महाशरीरा लोमाहारतो बहुतरान् पुद्गलानाहारयन्तीति उच्छ्वसन्ति च अभीक्ष्णं महाशरीरत्वादेव । ( वृ० प० ४४ ) १०२. अल्पशरीराणामत्याहारोच्छ्वासत्वमल्यारी रत्वा देय कादाचित्कत्वं च तयोः पर्याप्ततरावस्थापेक्षमवसेयम्। ( वृ००० ४४) १०३-१०५. पुढविकाइया णं भंते ! सब्वे समवेदणा ? गोमा विकास समवेदना। सेकेण भते एवं बइठविकाइया स समवेदना ? गोयमा ! पुढविकाइया सव्वे असण्णी असणिभूतं अणिदाए वेदणं वेदेति । से तेणट्ठेणं गोयमा ! एवं वच्चइ पुढविकाइया सव्वे समवेदना | (०२१७७, ७८) १०६ १०७ या व भते सच्चे समकिरिया हंता गोयमा ! पुढविकाइया सच्चे समकिरिया । For Private & Personal Use Only श० १, उ० २, ढा० ७ दह www.jainelibrary.org
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy