SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ४८ नंदी अणंतरसिद्धकेवलनाणं पण्णरसविहं ज्ञानम् ? अनन्तरसिद्धकेवलज्ञानं सिद्धकेवलज्ञान पन्द्रह प्रकार का प्रज्ञप्त है, पण्णत्तं, तं जहा-१. तित्थसिद्धा पञ्चदशविधं प्रज्ञप्तं, तद्यथा-१. जैसे-१. तीर्थसिद्ध २. अतीर्थसिद्ध ३. तीर्थ२. अतित्थसिद्धा३.तित्थयरसिद्धा तीर्थसिद्धाः २. अतीर्थसिद्धाः ३. करसिद्ध ४. अतीर्थकरसिद्ध ५. स्वयंबुद्धसिद्ध ४. अतित्थयरसिद्धा ५. सयंबुद्ध- तीर्थकरसिद्धाः ४. अतीर्थकरसिद्धाः ६. प्रत्येकबुद्धसिद्ध ७. बुद्धबोधितसिद्ध सिद्धा ६. पत्तेयबुद्धसिद्धा ७. बुद्ध- ५. स्वयंबुद्धसिद्धाः ६. प्रत्येकबुद्ध- ८. स्त्रीलिंगसिद्ध ९. पुरुषलिंगसिद्ध बोहियसिद्धा ८. इथिलिंगसिद्धा सिद्धाः ७. बुद्धबोधितसिद्धाः ८. १०. नपुंसकलिंगसिद्ध ११. स्वलिंगसिद्ध है. पूरिसलिगसिद्धा १०. नपुसग- स्त्रीलिङ्गसिद्धाः ९. पुरुषलिङ्गसिद्धाः १२. अन्यलिंगसिद्ध १३. गृहलिंगसिद्ध लिगसिद्धा ११. सलिगसिद्धा १२. १०. नपंसकलिङ्गसिद्धाः १२. अन्य- १४. एक सिद्ध १५. अनेकसिद्ध । वह अनन्तरअण्णलिगसिद्धा १३. गिहिलिंग- लिङ्गसिद्धाः १३. गृहिलिङ्गसिद्धाः सिद्ध केवलज्ञान है। सिद्धा १४. एगसिद्धा १५. अणंग- १४. एकसिद्धाः १५. अनेकसिद्धाः। सिद्धा। सेत्तं अणंतरसिद्धकेवल- तदेतद् अनन्तरसिद्धकेवलज्ञानम् । नाणं॥ ३२. से कि तं परंपरसिद्धकेवलनाणं? अथ किं तत्परम्परसिद्धकेवल- ३२. वह परम्पर सिद्धकेवलज्ञान क्या है ? परम्पर परंपरसिद्धकेवलनाणं अणगविहं ज्ञानम् ? परम्परसिद्ध केवलज्ञानम् सिद्ध केवलज्ञान अनेक प्रकार का प्रज्ञप्त है, पण्णत्तं तं जहा-अपढमसमय- अनेकविध प्रज्ञप्तं, तद्यथा--अप्रथम- जैसे - अप्रथमसमय सिद्ध, द्विसमय सिद्ध, सिद्धा, दुसमयसिद्धा, तिसमय- समयसिद्धाः, द्विसमयसिद्धाः, त्रिसमय सिद्ध, चतु:समय सिद्ध, पंचसमय सिद्ध सिद्धा, चउसमयसिद्धा जाव दस- त्रिसमयसिद्धाः चतुःसमयसिद्धाः यावत् दससमय सिद्ध, संख्येयसमय सिद्ध, समयसिद्धा, संखेज्जसमयसिद्धा, यावद् दशसमयसिद्धाः, संख्येयसमय- असंख्येयसमय सिद्ध, अनन्तसमय सिद्ध । वह असंखेज्जसमयसिद्धा, अणंतसमय सिद्धाः, असंख्येयसमयसिद्धाः, अनन्त- परम्परसिद्धकेवलज्ञान है । वह सिद्धकेवलज्ञान सिद्धा। सेत्तं परंपरसिद्धकेवल- समयसिद्धाः। तदेतत् परम्परसिद्धनाणं । सेत्तं सिद्धकेवलनाणं ॥ केवलज्ञानम् । तदेतत् सिद्धकेवलज्ञानम् । ३३.तं समासओ चउन्विहं पण्णतं, तं तत समासतश्चतुर्विधं प्रज्ञप्तं, ३३. वह केवलज्ञान संक्षेप में चार प्रकार का जहा-दव्वओ, खेत्तओ, कालओ, तद्यथा-द्रव्यतः, क्षेत्रतः, कालतः, प्रज्ञप्त है, जैसेभावओ। भावतः। द्रव्यतः, क्षेत्रतः, कालतः, भावतः । तत्थ दव्वओणं केवलनाणी तत्र द्रव्यतः केवलज्ञानी द्रव्य की दृष्टि से केवलज्ञानी सब द्रव्यों सव्वदव्वाइं जाणइ पासइ । सर्वव्याणि जानाति पश्यति । को जानता देखता है। खेत्तओ णं केवलनाणी सव्वं क्षेत्रतः केवलज्ञानी सर्व क्षेत्र की दृष्टि से केवलज्ञानी सब क्षेत्रों खेत्तं जाणइ पासइ। क्षेत्रं जानाति पश्यति। को जानता देखता है। कालओ णं केवलनाणी कालतः केवलज्ञानी सर्व __ काल की दृष्टि से केवलज्ञानी सब काल सव्वं कालं जाणइ पासइ। कालं जानाति पश्यति । को जानता देखता है। भावओ णं केवलनाणी भावतः केवलज्ञानी सर्वान् भाव की दृष्टि से केवलज्ञानी सब भावों सव्वे भावे जाणइ पासइ। भावान् जानाति पश्यति । को जानता देखता है। अह सव्वदव्वपरिणाम-भाव- अथ सर्वद्रव्यपरिणाम-भाव १. जो सब द्रव्यों, उनके परिणामों, उनकी विण्णत्ति-कारणमणंतं । विज्ञप्ति-कारणमनन्तम् । सत्ता की विज्ञप्ति का कारण, अनंत, शाश्वत, सासयमप्पडिवाई, शाश्वतमप्रतिपाति, अप्रतिपाती और एक प्रकार का है, वह एगविहं केवलं नाणं ॥१॥ एकविधं केवलं ज्ञानम् ॥ केवलज्ञान है। केवलनाणेणत्थे, केवलज्ञानेन अर्थान्, २. तीर्थंकर केवल ज्ञान के द्वारा अर्थों को नाउं जे तत्थ पण्णवणजोगे। ज्ञात्वा ये तत्र प्रज्ञापनयोग्याः। जानते हैं, उनमें जो प्रज्ञापन योग्य हैं उनका ते भासइ तित्थयरो, तान् भाषते तीर्थकरो, निरूपण करते हैं। वह उनका वचनयोग है, वइजोग तयं हवइ सेसं ॥२॥ वाग्योगः तकं भवति शेषम् ॥ शेष-द्रव्यश्रुत है-दूसरों के लिए द्रव्यश्रुत सेत्तं केवलनाणं । सेत्त पच्चक्खं ॥ तदेतत् केवलज्ञानम् । तदेतत् प्रत्यक्षम् । है।" वह केवलज्ञान है। वह प्रत्यक्षज्ञान है । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003616
Book TitleAgam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1997
Total Pages282
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy