SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ दूसरा प्रकरण : प्रत्यक्ष ज्ञान: २५-३० मणपजवनार्ण पुणे, जणमणपरिचितियत्थपागडणं । माणुस खेत्तनिबद्ध, गुणपच्चइयं चरितवओ ॥ १ ॥ सेतं मणपज्जवनानं ॥ केवलनाण-पदं २६. से कि तं केवलनाणं ? केवलनाणं दुविहं पष्णतं तं जहा भवत्थ केवलनाणं च सिद्धकेवलनाणं च ॥ २७. से किं तं भवत्थकेवलनाणं ? भवस्वकेवलनाणं दुविहं पण्णत्तं तं जहा राजोगिभवस्य केवलनाणं च अजोगिभवत्थकेवलनाणं च ॥ २८. से किं तं सजोगिभवत्थ केवलनाणं ? सजोगिभवत्य केवलनाणं दुविहं पण्णत्तं तं जहा पडमसमय सजोगिभवत्थ केवलनाणं अपदमसमयसजोगभवत्केवल नाणं च । च अहवा चरमसमपसजोगिभवस्थ केवलनाणं च अचरमसमयसजोगि भवत्य केवलनाणं च सेतं सजोगि । भवत्य केवलनाणं | २६. से कि तं अजोगि भवत्व केवल नाणं? अजोगिभवत्थकेवलनाणं दुविहं दुविहं पण्णत्तं तं जहा पडमसमयअजोगिभवत्थकेवलनाणं च अपढमसमयअजोगिभवत्थकेवलनाणं च । अहवा—- चरमसमयअजोगिभवत्थकेवलनाणं च अचरमसमयअजोगि भवत्य केवलनाणं च । सेतं अजोगि भवत्यकेवलनाणं ॥ ३०. से कि तं सिद्धकेवलनाणं ? सिद्धकेवलनाणं दुविहं पण्णत्तं तं जहा -अनंतरसिद्ध केवलनाणं परंपरसिद्ध केवलनाणं च ॥ च ३१. से कि तं अतरसिद्ध केवलनाणं ? Jain Education International मनः पर्यवज्ञानं पुनः, जनमन:परिचिन्तितार्थप्रकटनम् । मानुषक्षेत्रनिबद्धं गुणप्रत्ययिकं चरित्रवतः ॥ तदेतद् मनःपर्यवज्ञानम् । केवलज्ञान-पदम् अथ कि तत् केवलज्ञानम् ? केवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथाभवस्थ के वलज्ञानञ्च, सिद्धकेवल ज्ञानञ्च । अथ किं तद् भवस्थकेवलज्ञानम् ? भवत्वकेवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा सयोगिभवस्यकेवलज्ञानच अयोगिभवस्य केवलज्ञानञ्च । अथ किं तत्सयोगिभवस्थ केवलज्ञानम् ? सयोगभवस्थ केवलज्ञान द्विविधं प्रशप्तं तद्यथा--प्रथमसमयसयोगिभवस्थकेवलज्ञानञ्च अप्रथमसमयलपोममवस्यवाच । " अथवा – चरमसमयसयोगिभवस्थ केवलज्ञानञ्च अचरमसमयसयोगि भवस्य केवल सत । तदेतत् सयोगिभवस्य केवलज्ञानम् । अथ किं तद् अयोगभवस्थकेवलज्ञानम् ? अयोगिभवस्यकेवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा - प्रथमसमयायोगिभवस्थकेवलज्ञानञ्च समयायोगिभवस्थकेवलज्ञानञ्च । अप्रथम अथवा चरमसमयायोगिभवस्थकेवलहानच अचरमसमायोगि भवश्चकेवलज्ञानञ्च तदेतद्योगि भवस्वज्ञानम् । अथ कि तत्सिद्वकेवलज्ञानम् ? सिद्धकेवलज्ञानं द्विविधं प्रज्ञप्तं तद्य - अनन्तरसिद्ध केवलज्ञानञ्च परम्परसिद्धकेवलज्ञानञ्च । अथ किं तद् अनन्तरसिद्धकेवल For Private & Personal Use Only ४७ १. मनः पर्यवज्ञान संज्ञीपंचेन्द्रिय के मनचिन्तित अर्थ को प्रकट करता है। इसका संबंध मनुष्य क्षेत्र से है । यह गुणप्रत्ययिक है । यह चरित्रवान् संयमी के ही होता है । वह मनः पर्यवज्ञान है । केवलज्ञान पद २६. वह केवलज्ञान क्या है ? केवलज्ञान दो प्रकार का प्रज्ञप्त है, जैसे १. भवस्थकेवलज्ञान २. सिद्धकेवलज्ञान । २७. वह भवस्थकेवलज्ञान क्या है ? भवस्थकेवलज्ञान दो प्रकार का प्रज्ञप्त है, जैसे१. सयोगी भवस्थकेवलज्ञान २. अयोगीभवस्थकेवलज्ञान । २८. वह सयोगीभवस्थकेवलज्ञान क्या है ? सयोगी भवस्थ केवज्ञान दो प्रकार का प्रज्ञप्त है, जैसे १. प्रथम समय सयोगीभवस्थ केवलज्ञान । २. अप्रथम समय सयोगी भवस्थ केवल ज्ञान । अथवा – १. चरम समय सयोगी भवस्थ केवलज्ञान । २. अचरम समय सयोगी भवस्थ केवलज्ञान । वह सयोगी भवस्थ केवलज्ञान है । २९. वह अयोगी भवस्थकेवलज्ञान क्या है ? अयोगीभवस्थ केवलज्ञान दो प्रकार का प्रज्ञप्त है, जैसे १. प्रथम समय अयोगी भवस्थ केवलज्ञान २. अप्रथम समय अयोगी भवस्थ केवलज्ञान | अथवा - १. चरम समय अयोगी भवस्थ केवलज्ञान २. अचरम समय अयोगीभवस्थकेवलज्ञान वह अयोनीभवस्थकेवलज्ञान है। ३०. वह सिद्ध केवलज्ञान क्या है ? सिद्ध केवलज्ञान दो प्रकार का प्रज्ञप्त है, जैसे १. अनन्तर सिद्धकेवलज्ञान २. परम्पर सिद्धकेवलज्ञान | ३१. वह अनन्तर सिद्ध केवलज्ञान क्या है ? अनन्तर www.jainelibrary.org
SR No.003616
Book TitleAgam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1997
Total Pages282
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy