SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ पांचवां प्रकरण : द्वादशांग विवरण : सूत्र १२१-१२५ निकाइया जिणपण्णत्ता भावा भावाः आख्यायन्ते प्रज्ञाप्यन्ते प्ररूप्यन्ते आघविज्जति पण्णविज्जति परू- दर्श्यन्ते निदर्श्यन्ते उपदय॑न्ते । विज्जति दंसिज्जंति निदंसिज्जंति उवदंसिज्जति । से एवं आया, एवं नाया, एवं स एवमात्मा, एवं ज्ञाता, एवं विण्णाया, एवं चरण-करण-परूवणा विज्ञाता, एवं चरण-करण-प्ररूपणा आघविज्जति । सेत्तं दिदिवाए। आख्यायते । स एषः दृष्टिवावः । इस प्रकार दृष्टिवाद का अध्येता आत्मादृष्टिवाद में परिणत हो जाता है। वह इस प्रकार ज्ञाता और विज्ञाता हो जाता है। इस प्रकार दृष्टिबाद में चरण-करण की प्ररूपणा का आख्यान किया गया है।" वह दृष्टिवाद १२४. इच्चेइयम्मि दुवालसंगे गणि- इत्येतस्मिन् द्वादशाङ्गे गणिपिटके इस द्वादशांग गणि पिटक में अनन्त भाव, पिडगे अणंता भावा, अणंता अनन्ताः भावाः, अनन्ताः अभावाः, अनन्त अभाव, अनन्त हेतु, अनन्त अहेतु, अनन्त अभावा, अणंता हेऊ, अणंता अनन्ताः हेतवः, अनन्ताः अहेतवः, कारण, अनन्त अकारण, अनन्त जीव, अहेऊ, अणंता कारणा, अणंता अनन्तानि कारणानि, अनन्तानि अनन्त अजीव, अनन्त भवसिद्धिक, अनन्त अकारणा, अणंता जीवा, अणंता । अकारणानि, अनन्ता जीवाः, अनन्ताः अभवसिद्धिक, अनन्त सिद्ध, अनन्त असिद्ध अजीवा, अणंता भवसिद्धिया, अजीवाः, अनन्ताः भवसिद्धिकाः, प्रज्ञप्त हैं। अणंता अभवसिद्धिया, अणंता अनन्ताः अभवसिद्धिकाः, अनन्ताः सिद्धा, अणंता असिद्धा पण्णत्ता। सिद्धाः, अनन्ताः असिद्धाः प्रज्ञप्ताः । संगहणी-गाहा संग्रहणी-गाथा संग्रहणी-गाथा भावमभावा हेऊभावाभावा हेतवः १. भाव, अभाव, हेतु, अहेतु, कारण, महेऊ कारणमकारणा चेव । अहेतवः कारणाकारणानि चव । अकारण, जीव, अजीव, भविक, अभविक, जीवाजोवा भवियमभविया, जीवाजीवा भविकाभविकाः, सिद्ध, असिद्ध प्रज्ञप्त हैं। सिद्धा असिद्धा य ॥१॥ सिद्धाः असिद्धाःच॥ १२५. इच्चेइयं दुवालसंगं गणिपिडगं इत्येतद् द्वादशाङ्ग गणिपिटकम् १२५. अतीतकाल में अनन्त जीवों ने इस द्वादशांग तीए काले अणंता जीवा आणाए अतीते काले अनन्ताः जीवाः आज्ञया गणिपिटक की आज्ञा का पालन न करने के विराहित्ता चाउरंतं संसारकंतारं विराध्य चातुरन्तं संसारकान्तारम् कारण विराधना कर चार गति वाले संसारअणुपरिट्टिसु। अनुपर्यवतिषत। कांतार में परिभ्रमण किया है। इच्चेइयं दुवालसंगं गणिपिडगं इत्येतद् द्वादशाङ्ग गणिपिटकं वर्तमानकाल में परिमित जीव इस द्वादपड़प्पण्णकाले परित्ता जीवा प्रत्युत्पन्ने काले परीताः जीवाः शांग गणिपिटक की आज्ञा की विराधना आणाए विराहित्ता चाउरतं आज्ञया विराध्य चातुरन्तं संसार- करके चार गतिवाले संसारकांतार में परिसंसारकंतारं अणुपरियद॒ति । कान्तारम् अनुपरिवर्तन्ते। भ्रमण करते हैं। इच्चेइयं दुवालसंगं गणिपिडगं इत्येतद् द्वादशाङ्ग गणिपिटकम् भविष्यकाल में अनन्त जीव इस द्वादशांग अणागए काले अणंता जीवा अनागते काले अनन्ताः जीवाः आज्ञया गणिपिटक की आज्ञा की विराधना करके चार आणाए विराहित्ता चाउरतं विराध्य चातुरन्तं संसारकान्तारम् गति वाले संसारकांतार में परिभ्रमण करेंगे। संसारकतारं अणुपरियट्टिस्संति। अनुपरिवतिष्यन्ते । इच्चेइयं दुवालसंग गणिपिडगं इत्येतद् द्वादशाङ्ग गणिपिटकम् अतीत काल में अनन्त जीवों ने इस द्वादशांग तीए काले अणंता जीवा आणाए अतीते काले अनन्ताः जीवाः आज्ञया गणिपिटक की आज्ञा की आराधना करके चार आराहिता चाउरतं संसारकंतारं आराध्य चातुरन्तं संसारकान्तारं गतिवाले संसारकांतार का व्यतिक्रमण किया वोईवइंसु । व्यत्यवाजिषुः। इच्चेइयं दुवालसंगं गणिपिडगं इत्येतद् द्वादशाङ्गं गणिपिटकं __ वर्तमान काल में परिमित जीव इस द्वादशांग पडप्पण्णकाले परित्ता जीवा प्रत्युत्पन्नकाले परीताः जीवाः गणिपिटक की आज्ञा की आराधना करके Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003616
Book TitleAgam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1997
Total Pages282
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy