SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ८४ ज घाणिदियवंजग्गहे, जिभिदिपजग्गहे फासिदियवं जणुग्गहे । सेत्तं वंज ॥ 1 ४२. से किं तं अत्युग्गहे ? अत्युग्गहे बिहे पण्णत्तं तं जहा सोईदियअत्युग्गहे, चक्खिदियअत्युग्गहे, घाणिदित्युग्महे, जिभिदिय अत्युग्महे, फालिदियत्यु, नोहे || ४५. तीसे णं इमे एगट्टिया नाणाघोसा नाणावंजणा पंच नामधिज्जा भवंति, तं जहा - १. आभोगणया २. मग्गणया ३. गवेसणया ४. चिता ५ वीमंसा । सेत्तं ईहा ॥ ४६. से किं तं अवाए ? अवाए छव्विहे पण्णत्ते, तं जहा सोइंदियअवाए, afraft अवाए, घाणिदियअवाए, जिभिदियअवाए, फासिंदिअवाए, नोइंदियअवाए ॥ ४७. तस्स णं इमे एगट्टिया नाणाघोसा नाणावंजणा पंच नामधिज्जा भवंति तं जहा १. आवट्टगया २. पच्चावट्टणया ३. अवाए ४. बुद्धी ५. विणणे । सेत्तं अवाए ॥ ४८. से कि तं धारणा । धारणा Jain Education International तद्यथा— श्रोत्रेन्द्रियव्यञ्जनावग्रहः, प्राणेन्द्रियग्रहः निद्रिय व्यञ्जनावग्रहः, स्पर्शनेन्द्रियव्यञ्जनावग्रहः । स एष व्यञ्जनावग्रहः । ४३. तस्स णं इमे एडिया नाणाघोसा नाणावंजणा पंच नामधिज्जा भवंति तं जहा १. ओगेन्हणय २. उवधारणया ३. सवणया ४. अवलंबणा ५. मेहा। सेतं उग्गहे । ४४. से कि तं ईहा ? ईहा छबिहा अथ का सा ईहा ? ईहा षड्विधा पण्णत्ता, तं जहा सोइंदियईहा प्रज्ञप्ता, तद्यथा-श्रोत्रेन्द्रियईहा, चक्खिया घाणिदिईहा, चक्षुरिन्द्रियईहा, प्राणेन्द्रियहा जिम्मिदियईहा फालिदियईहा, जिद्वेन्द्रियईहा, नोइंदियईहा ॥ नोहा। स्पर्शा ? अथ कस अर्थावा अविग्रहः विधः प्रज्ञप्तः तचा श्रोत्रेन्द्रियअर्थावग्रहः, चक्षुरिन्द्रियअर्थावग्रहः, प्राणेन्द्रियअर्थावग्रहः, जिन्द्रयजयव स्पर्शनेन्द्रियअर्थात्ः नोइद्रियवः । , " तस्य इमानि एकाथिकानि नानाघोषाणि नानाव्यञ्जनानि पञ्च नामधे - यानि भवन्ति तथा १. हणम् - २. उपधारणम् ३. श्रवणम् ४. अवलम्यनम् ५. मेधा । स एषोऽवग्रहः । तस्या इमानि एकाथिकानि नानाघोषाणि नानाव्यञ्जनानि पञ्च नामधेयानि भवन्ति तद्यथा - १. आभोगनम् २. मार्गणा ३ . गवेषणा ४. चिन्ता ५. विमर्शः । सा एषा ईहा । अथ कः स अवायः ? अवायः विधः प्रप्तः तवापोन्द्रिय अवायः, चक्षुरिन्द्रियअवायः, प्राणेन्द्रियअवायः, जिह्वेन्द्रिय अवायः, स्पर्शनेन्द्रियवायः, नोइन्द्रियअवायः । तस्य इमानि एकाथिकानि नानाघोषाणि नानाव्यञ्जनानि पञ्च नामधेयानि भवति १. आवर्त्तनम् २. प्रत्यावर्त्तनम् ३. अपाय: ४. बुद्धि: ५. विज्ञानम् । तद्यथा- -- स एष अवाय: । अथ का सा धारणा ? धारणा For Private & Personal Use Only धोत्रेन्द्रिय व्यञ्जनावग्रह जैसे - १. २. घ्राणेन्द्रिय व्यञ्जनावग्रह ३. जिह्वेन्द्रिय व्यञ्जनावग्रह ४. स्पर्शनेन्द्रिय व्यञ्जनावग्रह । वह व्यञ्जनावग्रह है । नंदी ४२. वह अर्थावग्रह क्या है ? अर्थावग्रह छः प्रकार का प्रज्ञप्त है, जैसे--- १. श्रोत्रेन्द्रिय अर्थावग्रह २ चक्षुरिन्द्रिय अर्थावग्रह ३. प्राणेन्द्रिय अविग्रह ४. जिह्वेन्द्रिय अर्थावग्रह ५. स्पर्शनेन्द्रिय अर्थाव६. नोइन्द्रिय अर्थाविष ४३. उसके नानाघोष और नानाव्यञ्जन वाले पांच पर्यायवाची नाम हैं, जैसे- १. अवग्रहन २. उपधारण ३. श्रवण ४. अवलम्बन ५. मेधा । वह अवग्रह है । ४४. वह ईहा क्या है ? ईहा के छः प्रकार प्रज्ञप्त हैं, जैसे- १. २. ईहा ३. प्राणेन्द्रिय ईहा ४. निद्रानेन्द्रिय ईहा ६. नोइन्द्रिय ईहा । ४५. उसके नानाघोष और नानाव्यञ्जन वाले पांच पर्यायवाची नाम हैं, जैसे- १. आभोग २. मार्गणा ३. गवेषणा ४ चिता ५. विमर्श । वह ईहा है । ४६. वह अवाय क्या है ? अवाय छः प्रकार का प्रज्ञप्त है, जैसे१. श्रोत्रेन्द्रिय अवाय २. चक्षुरिन्द्रिय अवाय ३. घ्राणेन्द्रिय अवाय ४ जिह्वेन्द्रिय अवाय ५. स्पर्शनेन्द्रिय अवाय ६. नोइन्द्रिय अवाय । ४७. उसके नानाघोष और नानाव्यञ्जन वाले पांच पर्यायवाची नाम हैं, जैसे – १. आवर्त्तनता २ प्रत्यावर्त्तनता ३ अवाय या अपाय ४. बुद्धि ५. विज्ञान । वह अवाय है । ४८. वह धारणा क्या है ? www.jainelibrary.org
SR No.003616
Book TitleAgam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1997
Total Pages282
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy