________________
10.
11.
च प्रजापतय: सृष्टा: तैश्च क्रमेणैतत्सकालं जगादिति। सूत्रकृतांग चूर्णि पृ. 41 - एवं बंभउत्ते वि तिण्णि विकप्पा भणितव्या-बंभउत्त बंभगुत्त बंभपुत्त इति वा। (अ) तैत्तिरीयोपनिषद् ।।-6 (ब) प्रश्नोपनिषद् - प्रश्न - 1, श्लो. 4 (स) बृहदारण्यकोपनिषद् - 1, 4/3, 4, 7 (द) छान्दोग्योपनिषद् 6/23-4, 6/3/2-3 मनुस्मृति - 1, 32-41 मुनस्मृति - 1 - 74-78 मुण्डकोपनिषद् - 1/1/7 यथोर्णनाभिसृजते गृह्यते च यथा पृथिव्या यथा सत: पुरुषात् केश लोमानि तथाक्षरात् सम्भवतीह विश्वम्॥ तैत्तिरीयोपनिषद् - 3 भृगुवल्लि यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति तद् विजिज्ञासस्व तद् ब्रह्मेति॥ श्वेताश्वतरोपनिषद् , अ. 3/7 बृहदा. अ-2, ब्रा. 3/1
द्वेवाव ब्रह्मणो रूपे मूर्तं चैवामूर्त च,
मर्त्य चामृतं च, स्थितं च यच्च त्यच्च। सूत्रकृतांग वृत्ति पत्र - 42 ततः परं ब्रह्म परं बृहन्तं यथानिकायं सर्वभूतेषु गूढम्। स्याद्वादमंजरी - गाथा - 6 कर्तास्तिकश्चित् जगत: स चैकः सः सर्वगः स स्ववश: स नित्यः। इमा कुहेवाक विडम्बना स्युस्तेषां न येषामनुशासकस्त्वम्।। सूत्रकृतांग वृत्ति पत्र - 43 सूत्रकृतांग सूत्र - 2, 1/11 इसिभासियाई - अ, 22, पृ. 43 सांख्यकारिका - सत्वरजस्तमसां साम्यावस्था प्रकृतिः। सांख्यकारिका श्लो. 22 प्रकृतेर्महांस्ततोहारस्तरमाद् गुणश्च षोडषकः। तरमादपि षोडषकात् पञ्चभ्य पञ्चभूतानि ।। सांख्यसूत्र - 1/67 मूले मूलाभावादमूलं मूलम् । सांख्यकारिका श्लो. - 3 -
12.
14.
15.
17. 18.
20.
सूत्रकृतांग सूत्र में वर्णित वादों का दार्शनिक विश्लेषण / 307
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org