________________
10.
11.
12.
13.
14.
15.
16.
17.
18.
19.
20.
21.
22.
23.
2335
24.
काल सुप्तेषु जागर्ति, कालोहि दुरतिक्रमः ॥ जन्मानां जनक कालो, जगतामाश्रयो मतः । (अ) सूत्रकृतांग अमरसुखबोधिनी व्याख्या पृ. हारितसंहिता
(ब)
(अ)
(च)
-
सूत्रकृतांग वृत्ति पत्र 30-31
वही - पृ. 31
वही
पृ. 31
143-144
'काले देवा विनश्यन्ति, काले चासुर पन्नगाः । नरेन्द्रा सर्व जीवाश्च, काले सर्वे विनश्यति ॥'
बुद्धचर्या 9/62-क:
कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । स्वभावत: सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्न: ? बुद्धचरित
यदिन्द्रियाणां नियत: प्रचारः, प्रियाप्रियत्वं विषयेषु चैव । सुयुज्यते यज्जरयाऽऽर्तिभिश्च, कस्तत्र यत्नो ? ननु स स्वभावः ॥
शास्त्रवार्ता समुच्चय समु. - 2/61 नियतेनैव रूपेण सर्वेभावा भवन्ति यत् । ततो नियतिजा ये तत्स्वरूपानुबंधतः ॥ यद्यदेव यतो यावत् तदैव ततस्तथा ।
नियतं जायते न्यायात् कः एनं बाधायितुं क्षम: ?..
Jain Education International
लोकतत्व
37. 29:
प्राप्तव्यो नियति बलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभोवा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति, न भाविनोऽस्ति नाशः ॥ सूत्रकृतांग चूर्णि पृ. 323 (अ) मज्झिमनिकाय 2/3/61 (च) दीघनिकाय 1/2/4/19 जैनदर्शन - महेन्द्र कुमारजी पृ. 67 गोम्मटसार, कर्मकाण्ड गा. 440
सम्मतितर्क प्रकरण खण्ड-5, गा. 53 कालो सहाव णियs, पुष्वकयं पुरिसकार गंता । निच्छत्तं ते चेव समासओ होति सम्मत्तं ॥ सूत्रकृतांग वृत्ति पत्र 31 उक्तं च न दैवमित्ति संचिन्त्य त्यजेदुद्योगमात्मनः । अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ? ॥ वही
31-32
वही - पृ.
289-290
सूत्रकृतांग सूत्र में वर्णित वादों का दार्शनिक विश्लेषण / 279
For Private & Personal Use Only
www.jainelibrary.org