SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ १८८ चारित्र चक्रवर्ती शिष्योत्तमाः श्री १०८ परमपूज्यो वीरसागरीनेमिसागरौः अनन्तकीर्तिश्चेत्यासन् । चन्द्रसागरादयश्चत्वार ऐलकपदधरास्तथाऽन्ये च आर्यिकाक्षुल्लक ब्रह्मचारिप्रभृतयो गृहविरतास्तपस्विनः पंचदश सहासन्। गृहनिरतास्तु श्रावकाः श्राविकाश्च शतशोधनिनश्च प्रयाणप्रारम्भाद् गुरून् सेवमानाः सहाजग्मुः। देवाधिदेवस्याहत्प्रभोः समवसरणयुक्ताःप्रतिमाः श्रावकाणां देवपूजाकर्मनिर्वाहार्थसंघेन सहानीताः। तद्व्यवस्थापनाय कोल्हापुरात् स्वस्तिश्री उगारकर-पायसागरस्वामी सहागताः। ॥ तत्रत्यकार्यविवरणम् ॥ श्री शाँतिसागराचार्यवय्यः षद्रव्य-सप्ततत्त्व-नवपदार्थ-अहिंसा-स्याद्वादादिसैद्धांतिकविषयेषु तथाऽष्टादशदोषविनिर्मुक्ते सर्वज्ञाप्तोपदिष्ट-रत्नत्रयस्वरूपमोक्षमार्गमक्षुण्णं रक्षितुं सज्जातिविधायक-आगमविहित-अनादि-सिद्धवर्णव्यवस्थाशीलधर्म-उच्चकुलभेद-व्यवस्थादिविषयेषु च सततमत्र धर्म उपदिश्यते स्म । एतेषामुपदेशादेव संघपतिनाऽत्र बिपुलधनं व्ययोकृत्य अर्हत्प्रभोः पंचकल्याणकमहोत्सवपूर्वकं फाल्गुनशुद्ध-दशमीदिने प्रतिष्ठा कारिता। श्रीसम्मेदशैलस्योपरि प्रत्यहं दिगम्बरजैनेरभिषेकपूजनादिविधानं सततं क्रियतेस्म। अखिलभारतवर्षीय दिगम्बर जैन महासभाया दि. जैनशास्त्रिपरिषदश्चात्र महासम्मेलने संघपतिनाऽधिवेशने कारिते। तत्र धर्मसमाजरक्षणोपयाअनेके निर्णीताः। अस्मिन् महामहमहोत्सवे दक्षिण कर्नाटक द्राविड महाराष्ट्र वन्हाड बुन्देलखंड मारवाडगुजरात-राजपूताना-पंजाब-बंगाल-आसाम-आगरा-दिल्ली-कलकत्ता-मुम्बईप्रमुखेम्यः सर्वप्रांतेभ्यो दिगम्बर जैनसमाजो लक्षावधि-समागत्य संगत आसीत्। एतत्समये अखिलभारतवर्षीयदिगम्बरजैन महासभायाः संघसंचालननि वहणतज्जनिताखिलजनधर्मलाभप्रदानेन कृतज्ञतां प्रदर्शयितुमखिलजनसमर्थनानुमोदनपूर्वक श्रेष्ठी घासीलालस्तत्पुत्राश्च त्रयोपि (गेंदनमलो दाडिमचन्द्रो मोतीलालश्च) “संघभक्तशिरोमणिः" इति पदव्या समलंकृताः । एतन्मुनिसंघेन चतुःसंघसमन्वितेन दिगम्बरजैनधर्मस्य वर्णनातीता महती प्रभावना संजातेत्यखिलविदितमास्तामिति शम्। जिस समय संघ शिखरजी पहुंचा था, उस समय दक्षिण प्रांत में अनेक जगह पर भगवान की पूजा, अभिषेक आदि करके लोगों ने हर्ष प्रगट किया था। लोगों को इस प्रकार दिगम्बर मुनि संघ के विहार की वार्ता कई पीढ़ियों से अज्ञात थी, अतः मार्ग मे विघ्नों के आने का बड़ा भय सोचा था। एक प्रमुख पंडित महोदय ने सद्भाववश आचार्यश्री से विद्या सिद्धि को कहा ही था, किन्तु वह कुछ न करके सर्व सिद्धि के अधिनायक भगवान जिनेन्द्रदेव की भक्ति का अवलंबन ले संघसानन्द अपने लक्ष्य स्थान पर आ गया और कोई संकट न होकर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003601
Book TitleCharitra Chakravarti
Original Sutra AuthorN/A
AuthorSumeruchand Diwakar Shastri
PublisherBharat Varshiya Digambar Jain Mahasabha
Publication Year2006
Total Pages772
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy