________________
ठाणं (स्थान)
महानदी -पदं
२५. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं गंगा-सिंधु महाणदीओ दस महानदीओ समप्र्पति, तं जहा -
जउणा, सरऊ, आवी, कोसी, मही, सतव, वितत्था, विभासा, एरावती, चंद्रभागा ।
२६. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं रत्ता-रत्तवतीओ महादीओ दस महानदीओ समप्र्पति, तं जहाकिण्हा, महाकिण्हा, णीला, महाणीला, महातीरा, इंदा, • इंदसेणा, सुसेणा वारिसेणा महाभोगा ।
यहाणी-पदं
२७. जंबुद्दीवे दीवे भरहे वासे दस राय हाणीओ पण्णत्ताओ, तं जहा
संग्रहणी - गाहा
१. चंपा महुरा वाणारसी य
सावत्थि तह य
हत्थणउर मिहिला कोसंबि
Jain Education International
साकेतं ।
कंपिल्लं, रायगिहं |
६०८
महानदी -पदम् जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणे गङ्गा-सिन्धू- महानद्योः दश महानद्यः समर्पयन्ति, तद्यथा
यमुना, सरय, आवी, कोशी, मही, शतद्रुः, वितरता, विपाशा, ऐरावती,
चन्द्रभागा ।
जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरे रवतारक्तवत्यो महानद्योः दश महानद्यः समर्पयन्ति, तद्यथा—
कृष्णा, महाकृष्णा, नीला, महानीला, महातीरा, इन्द्रा, इन्द्रसेना, सुषेणा, वारिषेण, महाभोगा ।
राजधानी-पदम्
जम्बूद्वीपे द्वीपे भरते वर्षे दश राजधान्यः प्रज्ञप्ताः, तद्यथा—
संग्रहणी - गाथा
१.
• चंपा मथुरा वाणारसी च श्रावस्तिः तथा च साकेतम् ।
कांपिल्यं,
हस्तिनापुरं
मिथिला कोशाम्बी राजगृहम् ।
For Private & Personal Use Only
स्थान १० : सूत्र २५-२७
महानदी - पद
२५. जम्बूद्वीप द्वीप के मन्दर पर्वत के दक्षिण में महानदी गंगा और सिंधू में दस महानदियां मिलती हैं
२. सरयू, ५. मही,
९. यमुना, ३. आपी, ४. कोशी, ६. शतद्र, ७. वितस्ता ८. विपाशा, 8. ऐरावती, १०. चन्द्रभागा ।
२६. जम्बूद्वीप द्वीप के मन्दर पर्वत के उत्तर में महानदी रक्ता और रक्तवती में दस महानदियां मिलती हैं—
१. कृष्णा, २. महाकृष्णा, ३. नीला, ४. महानीला, ५. तीरा, ६. महातीरा, ७. इन्द्रा, ८. इन्द्रसेना, ६. वारिषेणा, १०. महाभोगा ।
राजधानी - पद
२७. जम्बूद्वीप द्वीप के भरतवर्ष में दस राजधानियां प्रज्ञप्त हैं".
१. चम्पा - अंगदेश की ।
२. मथुरा - सूरसेन की।
३. वाराणसी - काशी राज्य की ।
४. श्रावस्ती - कुणाल की ।
५. साकेत कोशल की।
६. हस्तिनापुर - कुरु की।
७. कांपिल्य-- पांचाल की।
८. मिथिला - विदेह की ।
६. कौशाम्बी - वत्स की ।
१०. राजगृह - मगध की ।
www.jainelibrary.org