________________
ठाणं (स्थान)
१०७
स्थान १० : सूत्र २३-२४ २३. पंचिदिया णं जीवा समारभ- पञ्चेन्द्रियान् जीवान् समारभमाणस्य २३. पञ्चेन्द्रिय जीवों का आरम्भ करने वाले
माणस्स दसविधे असंजमे कज्जति, दशविधः असंयमः क्रियते, तद्यथा- के दस प्रकार का असंयम होता हैतं जहासोतामयाओ सोक्खाओववरोवेत्ता श्रोत्रमयात् सौख्यात् व्यपरोपयिता १. श्रोत्रमय सुख का वियोग करने से। भवति।
भवति । सोतामएणं दुक्खेणं संजोगेत्ता श्रोत्रमयेन दुःखेन संयोजयिता । २. श्रोत्रमय दुःख का संयोग करने से। भवति।
भवति। चक्खुमयाओ सोक्खाओ ववरोवेत्ता चक्षुर्मयात् सौख्यात् व्यपरोपयिता ३. चक्षुमय सुख का वियोग करने से। भवति।
भवति। चक्खुमएणं दुक्खेणं संजोगेत्ता चक्षुर्मयेन दुःखेन संयोजयिता ४. चक्षुमय दुःख का संयोग करने से। भवति।
भवति। घाणामयाओ सोक्खाओ ववरोवेत्ता घ्राणमयात् सौख्यात् व्यपरोपयिता ५. घ्राणमय सुख का वियोग करने से। भवति।
भवति । घाणामएणं दुक्खेणं संजोगेत्ता घ्राणमयेन दुःखेन संयोजयिता ६. प्राणमय दुःख का संयोग करने से। भवति ।
भवति । जिब्भामयाओ सोक्खाओ ववरो- जिह्वामयात् सौख्यात् व्यपरोपयिता ७. रसमय सुख का वियोग करने से। वेत्ता भवति।
भवति। जिब्भामएणं दुक्खेणं संजोगेत्ता जिह्वामयेन दुःखेन संयोजयिता ८. रसमय दुःख का संयोग करने से। भवति।
भवति । फासामयाओ सोक्खाओ ववरो- स्पर्शमयात् सौख्यात् व्यपरोपयिता ६. स्पर्शमय सुख का वियोग करने से । वेत्ता भवति ।
भवति। फासामएणं दुक्खेणं संजोगेत्ता स्पर्शमयेन दुःखेन संयोजयिता १०. स्पर्श मय दुःख का संयोग करने से। भवति ।
भवति ।
libililililililili
सुहम-पदं
२४. दस सुहुमा पण्णत्ता, तं जहा
पाणसुहुमे, पणगसुहुमे, 'बीयसहुमे, हरितसुहुमे, पुप्फसुहुमे, अंडसुहुमे, लेणसुहुमे, सिणेहसुहुमे, गणियसुहुमे, भंगसुहुमे।
सूक्ष्म-पदम् दश सूक्ष्माणि प्रज्ञप्तानि, तद्यथा- प्राणसूक्ष्म, पनकसूक्ष्म, बीजसूक्ष्म, हरितसूक्ष्म, पुष्पसूक्ष्मं, अण्डसूक्ष्म, लयनसूक्ष्म, स्नेहसूक्ष्मं, गणितसूक्ष्म, भङ्गसूक्ष्मम् ।
सूक्ष्म-पद २४. सूक्ष्म दस हैं
१. प्राणसूक्ष्म-सूक्ष्म जीव। २. पनकसूक्ष्म-काई। ३. बीजसूक्ष्म-चावल आदि के अग्रभाग की कलिका। ४. हरितसूक्ष्म-सूक्ष्म तृण आदि। ५. पुष्पसूक्ष्म-बट आदि के पुष्प । ६. अण्डसूक्ष्म-चीटी आदि के अण्डे । ७. लयनसूक्ष्म-कीडीनगरा। ८. स्नेहसूक्ष्म-ओस आदि। ६. गणितसूक्ष्म--सूक्ष्म बुद्धिगम्य गणित। १०. भंगसूक्ष्म-सूक्ष्म बुद्धिगम्य विकल्प ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org