________________
ठाणं (स्थान)
६०५
स्थान १० : सूत्र १६-१६ समणधम्म-पदं श्रमणधर्म-पदम्
श्रमणधर्म-पद १६. दसविधे समणधम्मे पण्णत्ते, तं दशविधः श्रमणधर्मः प्रज्ञप्तः, १६. श्रमण-धर्म के दस प्रकार हैंजहातद्यथा
१. क्षान्ति, २. मुक्ति-- निर्लोभता,
अनासक्ति। ३.आर्जव, ४. मार्दव, खंती, मुत्ती, अज्जवे, मद्दवे, लाघवे, क्षान्तिः, मुक्तिः, आर्जवं, मार्दवं, लाघवं, ५. लाघव, ६. सत्य, ७. संयम, ८. तप, सच्चे, संजमे, तवे, चियाए, सत्यं, संयमः, तपः, त्यागः,
६. त्याग--अपने साम्भोगिक साधुओं को
भोजन आदि का दान, १०. ब्रह्मचर्यबंभचेरवासे। ब्रह्मचर्यवासः ।
वास।
वेयावच्च-पदं वैयावृत्त्य-पदम्
वैयावृत्त्य-पद १७. दसविधे वेयावच्चे पण्णत्ते, तं दशविधं वैयावृत्त्यं प्रज्ञप्तम्, १७. वैयावृत्य के दस प्रकार हैंजहातद्यथा
१. आचार्य का वैयावृत्त्य। आयरियवेयावच्चे,
आचार्यवैयावृत्त्यं, उपाध्यायवैयावृत्त्यं, २. उपाध्याय का वैयावृत्त्य। उवज्झायवेयावच्चे, स्थविरवैयावृत्त्यं, तपस्विवैयावृत्त्यं,
३. स्थविर का वैयावृत्त्य।
४. तपस्वी का वैयावृत्त्य। थेरवेयावच्चे, ग्लानवैयावृत्त्यं, शैक्षवैयावृत्त्यं,
५. ग्लान का वैयावृत्त्य । तवस्सिवेयावच्चे, कुलवैयावृत्त्यं, गणवैयावृत्त्यं,
६. शैक्ष का वैयावृत्त्य। गिलाणवेयावच्चे, संघवयावृत्त्यं,
७. कुल का वैयावृत्त्य । सेहवेयावच्चे, कुलवेयावच्चे, सार्मिकवैयावृत्त्यम्।
८. गण का वैयावृत्त्य । गणवेयावच्चे, संघवेयावच्चे,
६. संघ का वैयावृत्त्य । साहम्मियवेयावच्चे।
१०. सार्मिक का वैयावृत्त्य।
परिणाम-पदं परिणाम-पदम्
परिणाम-पद १८. दसविध जीवपरिणामे पण्णत्ते, तं दशविधः जीवपरिणामः प्रज्ञप्तः, १८. जीव-परिणाम के दस प्रकार हैं
तद्यथा-- गतिपरिणामे, इंदियपरिणामे, गतिपरिणाम:, इन्द्रियपरिणामः, १. गतिपरिणाम, २. इन्द्रियपरिणाम, कसायपरिणामे, लेसापरिणामे, कषायपरिणामः, लेश्यापरिणामः, ३. कपायपरिणाम, ४. लेश्यापरिणाम, जोगपरिणामे, उबओगपरिणामे, योगपरिणामः, उपयोगपरिणामः, ५. योगपरिणाम, ६. उपयोगपरिणाम, णाणपरिणामे, दंसणपरिणामे, ज्ञानपरिणामः, दर्शनपरिणामः, ७. ज्ञानपरिणाम, ८. दर्शनपरिणाम, चरित्तपरिणामे, वेयपरिणामे। चरित्रपरिणामः, वेदपरिणामः ।
६. चारित्रपरिणाम, १०. वेदपरिणाम, १६. दसविधे अजीवपरिणामे पण्णते, दशविधः अजीवपरिणामः प्रज्ञप्तः, १६. अजीव-परिणाम के दस प्रकार हैंतं जहा
तद्यथाबंधणपरिणामे, गतिपरिणामे, बन्धनपरिणामः, गतिपरिणामः,
१. बन्धनपरिणाम–संहत होना।
२. गतिपरिणाम, ३. संस्थानपरिणाम, संडाणपरिणामे, भेदपरिणामे, संस्थानपरिणामः, भेदपरिणामः,
४. भेदपरिणाम-टूटना। वण्णपरिणामे, रसपरिणामे, वर्णपरिणामः, रसपरिणामः, ५. वणंपरिणाम, ६. रसपरिणाम, गंधपरिणामे, फासपरिणामे, गन्धपरिणामः, स्पर्शपरिणामः,
७. गंधपरिणाम, ८. स्पशंपरिणाम,
६. अगुरुलघुपरिणाम, अगुरुलहुपरिणामे, सद्दपरिणामे। अगुरुलघुपरिणामः, शब्दपरिणामः । १०. शब्दपरिणाम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org