________________
ठाणं (स्थान)
६०२
स्थान १० : सूत्र ८-१०
संजम-असंजम-पदं संयम-असंयम-पदम् ८. दस विधे संजमे पण्णत्ते, तं जहा- दशविधः संयमः प्रज्ञप्तः, तद्यथापुढविकाइयसंजमे,
पृथ्वीकायिकसंयमः, 'आउकाइयसंजमे,
अपकायिकसंयम:, तेउकाइयसंजमे,
तेजस्कायिकसंयमः, वाउकाइयसंजमे,
वायुकायिकसंयमः, वणस्ततिकाइयसंजमे,
वनस्पतिकायिकसंयमः, बेइंदियसंजमे,
द्वीन्द्रियसंयमः, तेइंदियसंजमे,
त्रीन्द्रियसंयमः, चरिदियसंजमे,
चतुरिन्द्रियसंयमः, पंचिदियसंजमे,
पञ्चेन्द्रियसंयम:, अजीवकायसंजमे।
अजीवकायसंयमः। ६. दस विधे असंजमे पण्णत्ते, तं जहा– दशविधः असंयमः प्रज्ञप्तः, तद्यथापुढविकाइयअसंजमे, पृथ्वीकायिकासंयमः, आउकाइयअसंजमे,
अप्कायिकासंयमः, तेउकाइयअसंजमे,
तेजस्कायिकासंयमः, वाउकाइयअसंजमे,
वायुकायिकासंयमः, वणस्स तिकाइयअसंजमे, वनस्पतिकायिकासंयमः, 'बेइंदियअसंजमे,
द्वीन्द्रियासंयमः, तेइंदियअसंजमे,
त्रीन्द्रियासंयमः, चरिदियअसंजमे,
चतुरिन्द्रियासंयमः, पंचिदियअसंजमे,
पञ्चेन्द्रियासंयमः, अजीवकायअसंजमे।
अजीवकायासंयमः।
संयम-असंयम-पद ८. संयम के दस प्रकार हैं---
१. पृथ्वीकायिक संयम, २. अप्कायिक संयम, ३. तेजस्कायिक संयम, ४. वायुकायिक संयम, ५. वनस्पतिकायिक संयम, ६. द्वीन्द्रिय संयम, ५. वीन्द्रिय संयम, ८. चतुरिन्द्रिय संयम, ६. पञ्चेन्द्रिय संयम, १०. अजीवकाय संयम।
६. असंयम के दस प्रकार हैं
१. पृथ्वीकायिक असंयम, २. अप्कायिक असंयम, ३. तेजस्कायिक असंयम, ४. वायुकायिक असंयम, ५. वनस्पतिकायिक असंयम, ६. द्वीन्द्रिय असंयम, ७. तीन्द्रिय असंयम, ८. चतुरिन्द्रिय असंयम, ६. पञ्चेन्द्रिय असंयम, १०. अजीवकाय असंयम।
संवर-असंवर-पदं
संवर-असंवर-पदम् १०. दस विधे संवरे पण्णत्ते, तं जहा. दशविधः संवरः प्रज्ञप्तः, तद्यथा
सोतिदियसंवरे, 'चक्खिदियसंवरे, श्रोत्रेन्द्रियसंवरः, चक्षुरिन्द्रियसंवरः, घाणिदियसंवरे, जिब्भिदियसंवरे, घ्राणेन्द्रियसंवरः, जिह्वन्द्रियसंवरः, फासिदियसंवरे, मणसंवरे, स्पर्शेन्द्रियसंवरः, मनःसंवरः, वचःसंवरः, वयसंवरे, कायसंवरे, कायसंवरः, उपकरणसंवरः, उवकरणसंवरे, सूचीकुसग्गसंवरे। शुचीकुशाग्रसंवरः ।
संवर-असंवर-पद १०. संवर के दस प्रकार हैं
१. श्रोत्र-इन्द्रिय संवर, २. चक्षु-इन्द्रिय संवर, ३. घ्राण-इन्द्रिय संवर, ४. रसन-इन्द्रिय संवर, ५. स्पर्शन-इन्द्रिय संवर, ६. मन संवर, ७. वचन संवर, ८. काय संवर, ६. उपकरण संवर, १०. सूचीकुशाग्र संवर।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org