________________
स्थान ८: सूत्र २५-२६
ठाणं (स्थान)
७६६ ६. हवइ पुण सत्तमी ६. भवति पुनः सप्तमी तमिमम्मि आहारकालभावे य। तस्मिन् अस्मिन् आधारकालभावे च।। आमंतणी भवे अट्टमी आमन्त्रणी भवेत अष्टमी उ जह हे जुवाण ! ति॥ तु यथा हे युवन् ! इति ॥
सन्निधानार्थ में सप्तमी विभक्ति होती है, जैसे-उसमें, इसमें। आमंत्रणी में आठवीं विभक्ति होती है, जैसे-हे जवान !
छउमत्थ-केवलि-पदं छद्मस्थ-केवलि-पद्म
छद्मस्थ-केवलि-पद २५. अट्ट ठाणाई छउमत्थे सव्वभावेणं अष्ट स्थानानि छद्मस्थः सर्वभावेन न २५. आठ पदार्थों को छद्ममस्थ सम्पूर्णरूप से न ण याणति पासति, तं जहा- जानाति न पश्यति, तद्यथा
जानता है, न देखता हैधम्मत्थिकायं, अधम्मत्थिकायं, धर्मास्तिकायं अधर्मास्तिकायं,
१. धर्मास्तिकाय, २. अधर्मास्तिकाय, आगासस्थिकायं, आकाशास्तिकायं,
३. आकाशास्तिकाय ४. शरीरमुक्तजीव, जीवं असरीरपडिबद्धं, जीवं अशरीरप्रतिबद्धं,
५. परमाणुपुद्गल ६. शब्द, परमाणुपोग्गलं, सई, गंध, वातं। परमाणुपुद्गलं, शब्दं, गन्धं, वातम् ।। ७. गंध, ८. वायु। एताणि चेव उप्पण्णणाणदंसणधरे एतानि चैव उत्पन्नज्ञानदर्शनधरः अर्हन् । प्रत्यक्ष ज्ञान-दर्शन को धारण करने वाले अरहा जिणे केवली 'सव्वभावेणं जिनः केवली सर्वभावेन जानाति पश्यति. अर्हत्, जिन, केवली इन्हें सम्पूर्णरूप से जाणइ पासइ, तं जहा- तद्यथा
जानते-देखते हैंधम्मत्थिकायं, अधम्मत्थिकाय, धर्मास्तिकाय, अधर्मास्तिकायं, १. धर्मास्तिकाय, २. अधर्मास्तिकाय, आगासत्थिकायं, आकाशास्तिकायं,
३. आकाशास्तिकाय, ४. शरीरमुक्तजीव, जीवं असरीरपडिबद्ध, जीवं अशरीरप्रतिबद्धं,
५. परमाणुपुद्गल, ६. शब्द, परमाणुपोग्गलं, परमाणुपुद्गलं,
७. गंध, ८. वायु। सदं, गंध, वातं ।
शब्द, गन्धं, वातम् ।
आउदेद-पदं आयुर्वेद-पदम्
आयुर्वेद-पद २६. अट्टविधे आउवेदे पण्णत्ते, तं जहा- अष्टविधः आयुर्वेदः प्रज्ञप्तः, तद्यथा- २६. आयुर्वेद" के आठ प्रकार हैं
१. कुमारभृत्य-बालकों का चिकित्साकुमारभिच्चे, कायतिगिच्छा, कुमारभृत्यं, कायचिकित्सा, शालाक्यं,
शास्त्र। सालाई, सल्लहत्ता, जंगोली, शाल्यहत्यं, जंगोली, भूतविद्या, २. कायचिकित्सा-ज्वर आदि रोगों का भूतवेज्जा, खारतंते, रसायणे। क्षारतन्त्रं, रसायनम् ।
चिकित्सा-शास्त्र। ३. शालाक्य-कान, मुंह, नाक आदि के रोगों की शल्य-चिकित्सा का शास्त्र । ४. शल्यहत्या-शल्य-चिकित्सा का शास्त्र ५. जंगोली-अंगदतंत्र-विष-चिकित्सा का शास्त्र । ६. भूतविद्या-देव, असुर, गंधर्व, यक्ष, राक्षस, पिशाच आदि से ग्रस्त व्यक्तियों की चिकित्सा का शास्त्र। ७. क्षारतन्त्र–वाजीकरण तंत्र-वीर्यपुष्टि का शास्त्र । ८. रसायन-पारद आदि धातुओं के द्वारा की जाने वाली चिकित्सा का शास्त्र।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org