________________
अट्ठमं ठाणं
मूल
संस्कृत छाया
हिन्दी अनुवाद एगल्लविहार-पडिमा-पदं एकलविहार-प्रतिमा-पदम् एकलविहार-प्रतिमा-पद १. अहिं ठाणेहि संपण्णे अणगारे अष्टभिः स्थानैः सम्पन्न: अनगारःअर्हति १. आठ स्थानों से सम्पन्न अनगार 'एकल
अरिहति एगल्लविहारपडिम एकलविहारप्रतिमां उपसंपद्य विहर्तुम्, विहार प्रतिमा' को स्वीकार कर विहार उवसंपिज्जित्ता णं विहरित्तए, तं तद्यथा
कर सकता हैजहासडी पुरिसजाते, सच्चे पुरिसजाते, श्रद्धी पुरुषजातः, सत्यः पुरुषजातः, १. श्रद्धावान् पुरुष, २. सत्यवादी पुरुष, मेहावी पुरिसजाते, मेधावी पुरुषजातः,
३. मेधावी पुरुष, ४. बहुश्रुत पुरुष, बहुस्सुते पुरिसजाते, बहुश्रुतः पुरुषजातः,
५. शक्तिमान् पुरुष, ६. अल्पाधिकरण सत्तिमं, अप्पाधिगरणे, शक्तिमान्, अल्पाधिकरणः,
पुरुष, ७. धृतिमान् पुरुष, ८. वीर्यसम्पन्न धितिमं, वीरियसंपण्णे। धृतिमान्, वीर्यसम्पन्नः ।
पुरुष। जोणिसंगह--पदं योनिसंग्रह-पदम्
योनिसंग्रह-पद २. अट्टविधे जोणिसंगहे पण्णत्ते, तं अष्टविधः योनिसंग्रहः प्रज्ञप्तः, तद्यथा- २. योनिसंग्रह' आठ प्रकार का है
जहाअंडगा, पोतगा, 'जराउजा, अण्डजाः, पोतजाः, जरायुजाः, रसजाः, १. अण्डज, २. पोतज, ३. जरायुज, रसजा, संसेयगा, संमुच्छिमा, संस्वेदजाः, सम्मूच्छिमाः, उद्भिज्जाः, ४. रसज, ५. संस्वेदज, ६. सम्मूच्छिम, उभिगा, उववातिया। औपपातिकाः।
७. उद्भिज्ज, ८. औपपातिक । गति-आगति-पदं गति-आगति-पदम्
गति-आगति-पद ३. अंडगा अढगतिया अट्ठागतिआ अण्डजाः अष्टगतिका: अष्टागतिका: ३. अण्डज की आठ गति और आठ आगति पण्णत्ता, तं जहाप्रज्ञप्ता:, तद्यथा
होती हैअंडए अंडएसु उववज्जमाणे | अण्डजः अण्डजेषु उपपद्यमानः जो जीव अण्डज योनि में उत्पन्न होता है अंडएहितो वा, अण्डजेभ्यो वा,
वह अण्डज, पोतज, जरायुज, रसज, पोतएहितोबा, 'जराउजेहितो वा, पोतजेभ्यो वा, जरायुजेभ्यो वा, संस्वेदज, सम्मूच्छिम, उद्भिज्ज और रसहिंतो वा, संसेयरोहितो वा, रसजेभ्यो वा, संस्वेदजेभ्यो वा, औपपातिक-इन आठों यौनियों से संमुच्छिमेहितो वा, सम्मूच्छिमेभ्यो वा,
आता है। उभिएहितो वा,
उदभिज्जेभ्यो वा, उववातिएहितो वा उववज्जेज्जा। औपपातिकेभ्यो वा उपपद्येत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org