________________
ठाणं (स्थान)
७५२
स्थान ७ : सूत्र १४४-१५० १४४. असातावेयणिज्जस्स णं कम्मस्स असातवेदनीयस्य कर्मणः सप्तविधः १४४. असातवेदनीय कर्म का अनुभव सात सत्त विधे अणुभावे पण्णत्ते, तं अनुभावः प्रज्ञप्तः, तद्यथा
प्रकार का होता हैजहा
अमनोज्ञाः शब्दाः, अमनोज्ञानि रूपाणि, १. अमनोज्ञ शब्द, २. अमनोज्ञ रूप, अमणुण्णा सद्दा, अमणुण्णा रूवा, अमनोज्ञाः गन्धाः, अमनोज्ञाः रसाः, ३. अमनोज्ञ गन्ध, ४. अमनोज्ञ रस, अमणुण्णा गंधा, अमणुण्णा रसा, अमनोज्ञाः स्पर्शाः, अमनोदुःखता, वाग्- ५. अमनोज्ञ स्पर्श, ६. मन की दुःखता, अमणुण्णा फासा, मणोदुहता, दुःखता।
७. वचन की दुःखता। वइदुहता। णक्खत्त-पदं नक्षत्र-पदम्
नक्षत्र-पद १४५. महाणक्खत्ते सत्त तारे पण्णत्ते। मघानक्षत्रं सप्त तारं प्रज्ञप्तम् । १४५. मघानक्षत्र सात तारों वाला होता है। १४६. अभिईयादिया णं सत्त णक्खत्ता अभिजिदादिकानि सप्त नक्षत्राणि पूर्व- १४६. अभिजित् आदि सात नक्षत्र पूर्वद्वार
पुत्वदारिया पणत्ता, तं जहा- द्वारिकाणि प्रज्ञप्तानि, तद्यथा- वाले हैंअभिई, सवणो, धणिट्ठा, अभिजित, श्रवणः, धनिष्ठा, शतभिषक, १. अभिजित्, २. श्रवण, ३. धनिष्ठा, सतभिसया, पुव्वभद्दवया, पूर्वभद्रपदा, उत्तरभद्र पदा, रेवती। ४. शतभिषक्, ५. पूर्वभाद्रपद, उत्तरभद्दवया, रेवती।
६. उत्तरभाद्रपद, ७. रेवती। १४७. अस्सिणियादिया णं सत्तणक्खत्ता अश्विन्यादिकानि सप्त नक्षत्राणि १४७. अश्विनी आदि सात नक्षत्र दक्षिणद्वार वाले
दाहिणदारिया पण्णत्ता, तं जहा- दक्षिणद्वारिकाणि प्रज्ञप्तानि, तद्यथा- हैंअस्सिणी, भरणी, कित्तिया, अश्विनी, भरणी, कृत्तिका, रोहिणी, १. अश्विनी, २. भरणी, ३. कृत्तिका, रोहिणी, मिगसिरे, अद्दा, मृगशिरः, आर्द्रा, पुनर्वसुः ।
४. रोहिणी, ५. मृगशिर, ६. आर्द्रा, पुणव्वसू।
७. पुनर्वसु । १४८. पुस्सादिया णं सत्त णक्खत्ता पुष्यादिकानि सप्त नक्षत्राणि अपर- १४८. पुष्य आदि सात नक्षत्र पश्चिमद्वार वाले
अवरदारिया पण्णत्ता, तं जहा- द्वारिकाणि प्रज्ञप्तानि, तद्यथा- हैं--- पुस्सो, असिलेसा, मघा, पुष्यः, अश्लेषा, मघा, पूर्वफाल्गुनी, १. पुष्य, २. अश्लेषा, ३. मघा, पुव्वाफग्गुणी, उत्तराफग्गुणी, उत्तरफाल्गुनी, हस्त:, चित्रा।
४. पूर्वफाल्गुनी ५. उत्तरफाल्गुनी, हत्थो, चित्ता।
६. हस्त, ७. चित्रा। १४६. सातियाइया णं सत्त णक्खत्ता स्वात्यादिकानि सप्त नक्षत्राणि १४६. स्वाति आदि सात नक्षत्र उत्तरद्वार वाले उत्तरदारिया पण्णत्ता, तं जहा- उत्तरद्वारिकाणि प्रज्ञप्तानि, तद्यथा
१. स्वाति, २. विशाखा, ३. अनुराधा, साती, विसाहा, अणुराहा, जेट्ठा, स्वातिः, विशाखा, अनुराधा, ज्येष्ठा,
४. ज्येष्ठा, ५. मूल, ६. पूर्वाषाढ़ा, मूलो, पुव्वासाढा, उत्तरासाढा। मूलः, पूर्वाषाढा, उत्तराषाढा । ७. उत्तराषाढ़ा। कड-पदं कूट-पदम्
कूट-पद १५०. जंबुद्दीवे दीवे सोमणसे दीवे ववखार- जम्बूद्वीपे द्वीपे सौमनसे वक्षस्कारपर्वते १५०. जम्बूद्वीप द्वीप में सौमनस वक्षस्कारपर्वत
पन्वते सत्त कूडा पण्णत्ता,तं जहा— सप्त कूटानि प्रज्ञप्तानि, तद्यथा- के कूट सात हैं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org