________________
ori (स्थान)
मल्ली विदेहरायवरकण्णगा, पडिबुद्धी इक्खागराया,
चंदच्छाये अंगराया,
रुपी कुणालाधिपती, संखे कासीराया,
अदीणसत्तू कुरुराया, जितसत्तू पंचालराया।
दंसण-पदं
दर्शन-पदम्
७६. सत्तविहे दंसणे पण्णत्ते, तं जहा - सप्तविधं दर्शनं प्रज्ञप्तम्, तद्यथा— सम्मदंसणे, मिच्छदंसणे, सम्यग्दर्शनं, मिथ्यादर्शनं, सम्यग्मिथ्यादर्शनं चक्षुर्दर्शनं, अचक्षुर्दर्शनं, अवधिदर्शनं, केवलदर्शनम् ।
सम्मा मिच्छदंसणे, चक्खदंसणे, अचक्खुदंसणे. ओहिदंसणे,
केवलदंसणे ।
छउमत्थ- केवलि-पदं
७७. छउमत्थ- वीयरागेणं मोहणिज्ज वज्जाओ सत्त कम्मपयडीओ वेदेति, तं जहाणाणावर णिज्जं, दंसणावर णिज्जं वेय णिज्जं, आउयं, णामं, गोतं, अंतराइयं ।
७८. सत्त ठाणाई छउमत्थे सव्वभावेणं
ण याणति ण पासति तं जहाधम्मत्थिकार्य, अधम्मत्थिकार्य, आगासत्थिकार्य, जीवं
असरीरपडिबद्ध,
परमाणु पोग्गलं सद्दं, गंध । याणि चैव उपण्णा दंसणधरे अरहा जिणे केवली सव्वभावेणं
जाणति पासति, तं जहा
७३६
मल्ली विदेहराजवरकन्यका,
प्रतिबुद्धिः इक्ष्वाकराजः
चन्द्रच्छायः
अङ्गराजः,
रुक्मी
कुणालाधिपतिः, काशीराजः,
शङ्खः
अदीनशत्रुः कुरुराजः,
जितशत्रुः
पञ्चालराजः ।
Jain Education International
छद्मस्थ- केवलि-पदम्
छद्मस्थ- वीतरागः मोहनीयवर्णाः सप्त कर्मप्रकृतीः वेदयति, तद्यथा -
ज्ञानावरणीयं, दर्शनावरणीय, वेदनीयं आयुः, नाम, गोत्रं, अन्तरायिकम् ।
सप्त स्थानानि छद्मस्थः सर्वभावेन न जानाति न पश्यति, तद्यथाधर्मास्तिकायं, अधर्मास्तिकायं, आकाशास्तिकायं, जीवं अशरीरप्रतिबद्ध, परमाणुपुद्गलं, शब्द, गन्धम् ।
एतानि चैव उत्पन्नज्ञानदर्शनधरः अर्हन् जिनः केवली सर्वभावेन जानाति पश्यति, तद्यथा—
For Private & Personal Use Only
स्थान ७ : सूत्र ७६-२१
१. विदेह राजा की वरकन्या मल्ली ।
२. इक्ष्वाकुराज प्रतिबुद्धि-साकेत निवासी । ३. अंग जनपद का राजा चन्द्रच्छाय - चम्पा निवासी ।
४. कुणाल जनपद का राजा रुक्मी-श्रावस्ती निवासी ।
५. काशी जनपद का राजा शंख ---वाराणसी निवासी ।
६. कुरु देश का राजा अदीनशत्रुहस्तिनापुर निवासी ।
७. पञ्चाल जनपद का राजा जितशत्रुकम्पिल्लपुर निवासी ।
दर्शन-पद
७६. दर्शन के सात प्रकार हैं
१. सम्यग्दर्शन,
३. सम्यग्मिथ्यादर्शन, ५. अचक्षुदर्शन,
७. केवलदर्शन ।
२. मिथ्यादर्शन, ४. चक्षुदर्शन ६. अवधिदर्शन,
छद्मस्थ- केवलि-पद
७७. छद्मस्थ- वीतराग मोहनीय कर्म को छोड़कर सात कर्म प्रकृत्तियों का वेदन करता है—
१. ज्ञानावरणीय,
३. वेदनीय,
२. दर्शनावरणीय, ५. नाम,
४. आयुष्य,
७. अन्तराय ।
६. गोत्र, ७८. सात पदार्थों को छद्मस्थ सम्पूर्ण रूप से न जाता है, न देखता है—
१. धर्मास्तिकाय, २. अधर्मास्तिकाय, ३. आकाशास्तिकाय, ४. शरीरमुक्तजीव, ५. परमाणुपुद्गल, ६. शब्द, ७. गंध ।
विशिष्ट ज्ञान दर्शन को धारणा करने वाले अर्हत्, जिन, केवली, इन पदार्थों को सम्पूर्ण रूप से जानते-देखते हैं
www.jainelibrary.org