________________
ठाणं (स्थान)
कुलगर - पदं
६१. जंबुद्दीवे दीवे भारहे वासे तीताए उस्सप्पिणीए सत्त कुलगरा हुत्था,
तं जहा
संग्रहणी - गाहा १. मित्तदामे सुदामे य
सुपाय सप ।
विमलघोसे सुधोसे य महाघोसे य सत्तमे । ६२. जंबुद्दीवे दीवे भारहे बासे इमीसे ओसप्पिणीए सत्त कुलगरा हुत्था — १. पढमित्थ विमलवाहण, म जसमं उत्थमभिचंदे |
तत्तो य पसेणइए, मरुदेवे चेव णाभी य । ६३. एएसि णं सत्तण्हं कुलगराणं सत्त भारियाओ हुत्था, तं जहा - १. चंदजस चंदकता, सुरूव परूिव चक्खुकता य । सिरिकंता मरुदेवी, कुलकरइत्थीण णामाई ॥ ६४. जंबुद्दीवे दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए सत्त कुलकरा भविस्संति_
१. मत्तवाहण सुभो य सुभे यसप
दत्ते हुमे सुबंधू य आगमिस्से होक्खती ॥
६५. विमलवाहणे णं कुलकरे सप्तविधा रुक्खा उवभोगत्ताए हव्वमार्गाच्छसु, तं जहा
Jain Education International
७३२
कुलकर- पदम् जम्बूद्वीपे द्वीपे भारते वर्षे अतीतायां उत्सर्पिण्यां सप्त कुलकराः अभूवन्, तद्यथा
संग्रहणी - गाथा
१. मित्रदामा सुदामा च, सुपार्श्वच स्वयंप्रभः । विमलघोषः सुघोषश्च, महाघोषश्च सप्तमः ॥ जम्बूद्वीपे द्वीपे भारते वर्षे अस्यां अवसपिण्यां सप्त कुलकराः अभूवन्१. प्रथमो विमलवाहनः, चक्षुष्मान् यशस्वान् चतुर्थोभिचन्द्रः । ततः प्रसेनजित्, मरुदेवश्चैव नाभिश्च ॥
एतेषां सप्तानां कुलकराणां सप्त भार्या: अभूवन्, तद्यथा—
१. चन्द्रयशाः चन्द्रकान्ता,
सुरूपा प्रतिरूपा चक्षुष्कान्ता च । श्रीकान्ता मरुदेवी, कुलकरस्त्रीणां नामानि ॥ जम्बूद्वीपे द्वीपे भारते वर्षे आगमिष्यन्त्यां उत्सर्पिण्यां सप्त कुलकराः भविष्यन्ति
१. मित्रवाहनः सुभौमश्च, सुप्रभश्च स्वयंप्रभः । दत्तः सूक्ष्मः सुबन्धुश्च, आगमिष्यताभविष्यति ॥
विमलवाहने कुलकरे सप्तविधाः रुक्षाः उपभोग्यतायै अर्वाक् आगच्छन्,
तद्यथा
For Private & Personal Use Only
स्थान ७ : सूत्र ६१-६५
कुलकर- पद
६१. जम्बूद्वीप द्वीप के भरतक्षेत्र में उत्सर्पिणी में सात कुलकर हुए थे
१. मित्रदामा, २. सुदामा, ३. सुपार्श्व,
४. स्वयंप्रभ, ५. विमलघोष, ६. सुघोष, ७. महाघोष ।
६२. जम्बूद्वीप द्वीप के भरतक्षेत्र में इस अवसर्पिणी में सात कुलकर" हुए थे१. विमलवाहन, २. चक्षुष्मान, ३. यशस्वी, ४. अभिचन्द्र, ५ प्रसेनजित्, ६. मरुदेव, ७. नाभि ।
६३. इन सात कुलकरों के सात भार्याएं थीं---
१. चन्द्रयशा, २. चन्द्रकांता, ३. सुरूपा,
४. प्रतिरूपा, ५. चक्षुष्कांता. ६. श्रीकांता, ७. मरूदेवी ।
६४. जम्बूद्वीप द्वीप के भरतक्षेत्र में आगामी उत्सर्पिणी में सात कुलकर होंगे
१. मित्रवाहन, २. सुभौम, ३. सुप्रभ, ४. स्वयंप्रभ, ६. सूक्ष्म, ७. सुबन्धु ।
५. दत्त,
६५. विमलवाहन कुलकर के सात प्रकार के वृक्ष निरन्तर उपभोग में आते थे
www.jainelibrary.org