________________
ठाणं (स्थान)
गावो मित्ताय पुत्ताय, णारीणं चैव वल्लभो ॥ २. रिसभेण उ एसज्जं, सेणावच्च धणाणि य ।
वत्थगंधमलंकार,
इथिओ सयणाणि य ॥
३. गंधारे गीतजुत्तिष्णा, वज्जवित्ती कलाहिया ।
भवंति कइणो पण्णा,
जे अण्णे सत्यपारगा ॥
४. मज्झिमसर संपण्णा,
भवंति सुहजीविणो । खाती पियती देती, मज्झिम-सरमस्तितो ॥ ५. पंचमसर संपण्णा,
भवंतिपुढतीपती । सूरा संग्रहकतारी,
गामा पण्णत्ता, त जहा
।
सज्जगामे मज्झिमगामे गंधारगामे ४५. सज्जगामस्स णं सत्त मुच्छणाओ पण्णत्ताओ, तं जहा१. मंगी कोरीया,
हरी य रयणीय सारकंता य । छुट्टीय सारसी णाम, सुद्धसज्जा य सत्तमा ॥
७२६
गावो मित्राणि च पुत्राश्च,
नारीणां चैव वल्लभः ॥
२. ऋषभेण तु ऐश्वर्य, सैनापत्यं धनानि च । वस्त्रगंधालंकार,
Jain Education International
स्त्रियः शयनानि च ॥
३. गान्धारे गीतयुक्तिज्ञाः, वाद्यवृत्तयः कलाधिकाः ।
भवन्ति कवयः प्राज्ञाः,
ये अन्ये शास्त्रपारगाः ॥
४. मध्यमस्वरसम्पन्नाः,
भवन्ति सुख - जीविन: । खादन्ति पिबन्ति ददति, मध्यमस्वरमाश्रिताः ॥
अगगणणायगा ।
६. धेवतसर संपण्णा,
भवंति कलहप्पिया । सानिया वग्गुरिया, सोयरिया मच्छबंधा य ॥ ७. चंडाला मुट्ठिया मेया, जे अण्णे पावकम्मिणो । गोघातगा य जे चोरा,
गोघातकाश्च ये चौराः, निषादं स्वरमाश्रिताः ॥
सायं सरमस्सिता ॥
४४. एतेसि णं सत्तण्हं सराणं तओ एतेषां सप्तानां स्वराणां त्रयः ग्रामाः
५. पञ्चमस्वरसम्पनाः, भवन्ति पृथिवीपतयः । शूराः संग्रहकर्तारः, अनेकगणनायकाः ।।
६. धैवतस्वरसम्पन्नाः, भवन्ति कलहप्रियाः । शाकुनिकाः वागुरिकाः, शौकरिका मत्स्यबन्धाश्च ॥ ७. चाण्डालाः मौष्टिका मेदाः, ये अन्ये पापकर्मिणः ।
प्रज्ञप्ताः, तद्यथा—
षड्जग्रामः मध्यमग्रामः गान्धारग्रामः षड्जग्रामस्य सप्त मूर्च्छनाः प्रज्ञप्ताः, तद्यथा—
१. मङ्गी कौरव्या,
हरित् च रजनी च सारकान्ता च । षष्ठी च सारसी नाम्नी,
शुद्धषड्जा च सप्तमी ॥
For Private & Personal Use Only
स्थान ७ : सूत्र ४४-४५
होता। उनके गाएं, मित्र और पुत्र होते हैं। वे स्त्रियों को प्रिय होते हैं।
२. ऋषभ स्वर वाले व्यक्ति को ऐश्वर्य, सेनापतित्व, धन, वस्त्र, गंध, आभूषण, स्त्री, शयन और आसन प्राप्त होते हैं।
३. गांधार स्वर वाले व्यक्ति गाने में कुशल श्रेष्ठ जीविका वाले, कला में कुशल, कवि, प्राज्ञ और विभिन्न शास्त्रों के पारगामी होते हैं ।
४. मध्यम स्वर वाले व्यक्ति सुख से जीते हैं, खाते-पीते हैं और दान देते हैं ।
५. पंचम स्वर वाले व्यक्ति राजा, शूर, संग्रहकर्ता और अनेक गणों के नायक होते हैं ।
६. धैवत स्वर वाले व्यक्ति कलहप्रिय, पक्षियों को मारने वाले तथा हिरणों, सूअरों और मछलियों को मारने वाले होते हैं ।
७. निषाद स्वर वाले व्यक्ति चाण्डालफांसी देने वाले मुट्ठीबाज (Boxers), विभिन्न पाप कर्म करने वाले, गो-धातक और चोर होते हैं।
४४. इन सात स्वरों के तीन ग्राम हैं-
२. मध्यमग्राम,
१. षड्जग्राम, ३. गांधारग्राम ।
४५. षड्जग्राम की मूर्च्छनाएं" सात हैं-१. मंगी, २. कौरवीया, ३. हरित् ४. रजनी, ५. सारकान्ता, ६. सारसी, ७. शुद्ध षड्जा ।
www.jainelibrary.org