________________
ठाणं (स्थान)
७१६
अहावरे पंचमे विभंगणाणे जया णं तधाख्वस्स समणस्स वा माह
अथापरं पञ्चमं विभङ्गज्ञानम् - यदा तथारूपस्य श्रमणस्य वा मानस्य वा विभंगणा समुपज्जति । विभङ्गज्ञानं समुत्पद्यते । स तेन विभङ्गविभंगणा समुप्पण्णेणं ज्ञानेन समुत्पन्नेन देवानेव पश्यति देवामेव पासति बाहिरब्भंतरए बाह्याभ्यन्तरान् पुद्गलकान् अपर्यादाय पोगलए अपरियाइत्ता पुढेगत्तं पृथगेकत्वं नानात्वं स्पृष्ट्वा स्फोरयित्वा णाणत्तं 'फुसित्ता फुरिता फुट्टित्ता स्फोटयित्वा विकृत्य स्थातुम् । तस्य एवं विवित्ताणं चिति । तस्स भवति अस्ति मम अतिशेषं ज्ञानदर्शनं एवं भवति अस्थि णं मम समुत्पन्नम् — 'अमुदग्गः' जीवः । असे जाणणे समुप्पण्णे सन्त्येकके श्रमणा वा माना वा एवअमुदगे जीवे | संतेगइया समणा माहुः - ' मुदग्गः ' जीवः । ये ते एवमाहुः, वा माहणा वा एवमाहंसु मिथ्या ते एवमाहुः पञ्चमं विभङ्गमुदगे जीवे । जे ते एवमाहंसु, ज्ञानम् । मिच्छं ते एवमाहंसु — पंचमे विभंगणाणे ।
अहावरे छट्ठे विभंगणाणे – जया णं तहारूवस्स समणस्स वा माहणस्स विभंगणा समुपज्जति । से णं तेणं विभंगणाणेणं समुपणं देवामेव पासति बाहि - रब्भंतरए पोग्गले परियाइत्ता वा अपरियाइत्ता वा पुढेगत्तं णाणत्तं फुसित्ता फुरिता फुट्टित्ता विकुव्वित्ताणं चित्तिए । तस्स णं एवं भवति अस्थि णं मम अतिसेसे जाणदंसणे समुपणे रूबी जीवे । संतेगइया समणा वा माहणा वा एवमाहंसु अरुवी जीवे । जे ते एवमाहंसु, मिच्छं ते एवमाहंसुछ विभंगणाणे ।
अहावरे सत्तमे विभंगणाणे – जया तहारुवस्स समणस्स वा माहस्वाविभंगणाणे समुपज्जति । से णं तेणं विभंगणाणेणं समुप्पण्णेणं
Jain Education International
1- यदा
अथापरं पष्ठं विभङ्गज्ञानम् - तथारूपस्य श्रमणस्य वा माहनस्य वा विभङ्गज्ञानं समुत्पद्यते । स तेन विभङ्गज्ञानेन समुत्पन्नेन देवानेव पश्यति बाह्याभ्यन्तरान् पुद्गलान् पर्यादाय वा अपर्यादाय वा पृथगेकत्वं नानात्वं स्पृष्ट्वा स्फोरयित्वा स्फोटयित्वा विकृत्य स्थातुम् । तस्य एवं भवति अस्ति मम अतिशेषं ज्ञानदर्शनं समुत्पन्नम् - रूपी जीवः । सन्त्येक के श्रमणा वा माहना वा एवमाहु:-अरूपी जीवः । ये ते एवमाहुः, मिथ्या ते एवमाहुः षष्ठं विभङ्गज्ञानम् ।
अथापरं सप्तमं विभङ्गज्ञानम् — यदा तथारूपस्य श्रमणस्य वा माहनस्य वा विभङ्गज्ञानं समुत्पद्यते । स तेन विभङ्गज्ञानेन समुत्पन्नेन पश्यति सूक्ष्मेण वायु
For Private & Personal Use Only
स्थान ७ : सूत्र २
पांचवां विभंगज्ञान
जब तथारूप श्रमण-माहन को विभंगज्ञान प्राप्त होता है तब वह उस विभंगज्ञान से देवों को बाह्य और आभ्यंतर पुद्गलों को ग्रहण किए बिना विक्रिया करते हुए देखता है। वे देव पुद्गलों का स्पर्श कर, उनमें हलचल पैदा कर, उनका स्फोट कर, पृथक्-पृथक् काल व देश में कभी एक रूप कभी विविध रूपों की विक्रिया करते हैं। यह देख उसके मन में ऐसा विचार उत्पन्न होता है - "मुझे अतिशायी ज्ञान-दर्शन प्राप्त हुआ है। मैं देख रहा हूं कि जीव पुद्गलों से बना हुआ नहीं ही है। कुछ श्रमण-माहन ऐसा कहते हैं कि जीव पुद्गलों से बना हुआ है। जो ऐसा कहते हैं, वे मिथ्या कहते हैं - यह पांचवां विभंगज्ञान है।
छठा विभंगज्ञान
जब तथारूप श्रमण-माहन को विभंगज्ञान प्राप्त होता है तब वह उस विभंगज्ञान से देवों को बाह्य और आभ्यंतर पुद्गलों को ग्रहण करके और ग्रहण किए बिना विक्रिया करते हुए देखता है। वे देव पुगलों का स्पर्श कर उनमें हलचल दा कर, उनका स्फोट कर, पृथक्-पृथक् काल व देश में कभी एक रूप व कभी विविध रूपों की विक्रिया करते हैं यह देख उसके मन में ऐसा विचार उत्पन्न होता है"मुझे अतिशायी ज्ञान-दर्शन प्राप्त हुआ है । मैं देख रहा हूं कि जीव रूपी ही है। कुछ श्रमण-माहन ऐसा कहते हैं कि जीव अरूपी है जो ऐसा कहते हैं, वे मिथ्या कहते हैं - यह छठा विभंगज्ञान है ।
सातवां विभंगज्ञान
जब तथारूप श्रमण-माहन को विभंगज्ञान प्राप्त होता है तब वह उस विभंगज्ञान से
www.jainelibrary.org