________________
ठाणं (स्थान)
२३१. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं सिंधु महाद पंच महानदीओ समप्र्पति तं जहा — स [त ? ]द्द, वितत्था, विभासा, एरावती, चंद्रभागा ।
२३२. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं रतं महार्णाद पंच महानदीओ समप्येति, तं जहा - किण्हा, महा किण्हा, नीला, महाणीला, महातीरा । २३३. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं रत्तावति महार्णाद पंच महानदीओ समपैति तं जहा इंदा, इंदसेणा, सुसेना, वारिसेणा, महाभोगा ।
तित्थगर - पदं
२३४. पंच तित्थगरा कुमारवासमज्भे सत्ता मुंडा 'भविता अगाराओ अगगारियं पव्वइया, तं जहावासुपुज्जे, मल्ली, अरिटुणेमी, पासे, वीरे ।
सभा-पदं
२३५. चमरच्चाए रायहाणीए पंच सभा पण्णत्ता, तं जहा
सभासुधम्मा, उववातसभा, अभिसेसभा, अलंकारियसभा, ववसायसभा ।
Jain Education International
६१२
जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणे सिन्धूं महानदीं पञ्च महानद्यः समर्पयन्ति, तद्यथा—
शतद्रुः, वितस्ता, विपाशा, ऐरावती,
चन्द्रभागा ।
जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरे रक्तां महानदीं पञ्च महानद्यः समर्पयन्ति, तद्यथा -
कृष्णा, महाकृष्णा, नीला, महानीला, महातीरा | जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरे रक्तावतीं महानदीं पञ्च महानद्यः समर्पपन्ति, तद्यथा— इन्द्रा, इन्द्रसेना, सुषेणा वारिषेणा, महाभोगा |
तीर्थकर -पदम्
पञ्च तीर्थकराः कुमारवासमध्ये उषित्वा मुण्डा भूत्वा अगारात् अनगारितां प्रव्रजिताः, तद्यथा
वासुपूज्यः, मल्ली, अरिष्टनेमिः, पार्श्वः, वीरः ।
प्रज्ञप्ताः, तद्यथा
सभासुधर्मा, उपपातसभा,
अभिषेकसभा, अलंकारिकसभा,
व्यवसायसभा ।
स्थान ५ : सूत्र २३१-२३५
२३१. जम्बूद्वीप द्वीप में मन्दर पर्वत के दक्षिणभाग - भरतक्षेत्र में सिन्धु महानदी में पांच महानदियाँ मिलती हैं ४
१. शतद्रु - शतलज, २. वितस्ता - झेलम, ३. विपासा -- व्यास, ४. ऐरावती -- रावी, ५. चन्द्रभागा - चिनाव ।
For Private & Personal Use Only
२३२. जम्बूद्वीप द्वीप में मन्दर पर्वत के उत्तरभाग -- ऐरवतक्षेत्र में रक्ता महानदी में पांच महानदियां मिलती हैं-
१. कृष्णा, २. महाकृष्णा, ३. नीला, ४. महानीला, ५. महातीरा । २३३. जम्बूद्वीप द्वीप में मन्दर पर्वत के उत्तरभाग -- ऐरवतक्षेत्र में रक्तावती महानदी में पांच महानदियां मिलती हैं
१. इन्द्रा, २. इन्द्रसेना, ३. सुषेणा, ४. वारिषेणा, ५. महाभोगा ।
तीर्थकर पद
२३४. पांच तीर्थंकर कुमारवास में रहकर मुण्ड होकर, अगार को छोड़ अनगारत्व में प्रव्रजित हुए-
सभा-पदम्
सभा-पद
चमरचञ्चायां राजधान्यां पञ्च सभाः २३५. चमरचंचा राजधानी में पांच सभाएं हैं
१. वासुपूज्य, २. मल्ली, ३. अरिष्टनेमि, ४. पार्श्व, ५. महावीर ।
१. सुधर्मासभा - शयनागार,
२. उपपातसभा - प्रसवगृह,
३. अभिषेकसभा - जहां राज्याभिषेक
किया जाता है,
४. अलंकारिकसभा — अलंकारगृह,
५. व्यवसायसभा अध्ययनकक्ष ।
www.jainelibrary.org