________________
स्थान ५ : सूत्र १६६-१६६
१. धर्मास्तिकाय, २. अधर्मास्तिकाय, ३. अकाशास्तिकाय, ४. शरीरमुक्त जीव, ५. परमाणुपुद्गल ।
ठाणं (स्थान)
६०२ धम्मस्थिकायं, अधम्मत्थिकाय, धर्मास्तिकायं, अधर्मास्तिकायं, आगासत्थिकायं,
आकाशास्तिकायं, जीवं असरीरपडिबद्धं,
जीवं अशरीरप्रतिबद्ध, परमाणुपोग्गलं।
परमाणुपुद्गलम् । एयाणि चेव उप्पण्णणाणदंसणधरे एतानि चैव उत्पन्नज्ञानदर्शनधर: अरहा जिणे केवली सव्वभावेणं अर्हन् जिनः केवली सर्वभावेन जानाति जाणति पासति, तं जहा- पश्यति, तद्यथाधम्मत्थिकायं, अधम्मत्थिकायं, धर्मास्तिकायं, अधर्मास्तिकायं, आगास स्थिकायं,
आकाशास्तिकायं, जोवं असरीरपडिबद्धं,
जीवं अशरीरप्रतिबद्धं, परमाणुपोग्गलं।
परमाणुपुद्गलम् ।
केवलज्ञान तथा दर्शन को धारण करने वाले अर्हन्त, जिन तथा केवली इन्हें सर्वभाव से जानते हैं, देखते हैं१. धर्मास्तिकाय, २. अधर्मास्तिकाय, ३. आकाशास्तिकाय ४. शरीरमुक्त जीव, ५. परमाणुगुद्गल ।
महाणिरय-पदं महानिरय-पदम्
महानिरय-पद १६६. अधेलोगे णं पंच अणुत्तरा महति- अधोलोके पञ्च अणुत्तरा: महाति- १६६. अधोलोक" में पांच अनुत्तर, सबसे बड़े
महालया महाणिरया पण्णत्ता, तं महान्तो महानिरयाः प्रज्ञप्ताः, तद्यथा- महानरकावास हैंजहा...
काल:, महाकाल:, रोरुकः, महारौरुकः, १. काल, २. महाकाल, ३. रौरुक, काले, महाकाले, रोरुए, अप्रतिष्ठानः ।
४. महारौरुक, ५. अप्रतिष्ठान । महारोरुए, अप्पतिढाणे। महाविमाण-पदं महाविमान पदम्
महाविमान-पद १६७. उद्दलोगे णं पंच अणुत्तरा महति- ऊर्ध्वलोके पञ्च अनुत्तराणि महाति- १६७. ऊर्ध्वलोक"" में पांच अनुत्तर, सबसे बड़े महालया महाविमाणा पण्णत्ता, महान्ति महाविमानानि प्रज्ञप्तानि, महाविमान हैं-- तद्यथा
१. विजय, २. वैजयन्त, ३. जयन्त, विजये, वेजयंते, जयंते, विजयः, वैजयन्त:,जयन्तः, अपराजित:, ४. अपराजित, ५. सर्वार्थ सिद्ध। अपराजिते, सब्वट्ठसिद्धे। सर्वार्थसिद्धः ।
सत्त-पदं सत्त्व-पदम
सत्त्व-पद १६८. पंच पुरिसजाया पण्णत्ता, तं पञ्च पुरुषजातानि प्रज्ञप्तानि. १६८. पुरुष पांच प्रकार के होते हैं११८ - जहातद्यथा
१. ह्रीसत्त्व, २. ह्रीमनःसत्त्व, हिरिसत्ते, हिरिमणसत्ते, चलसत्ते, ह्रीसत्त्वः, ह्रीमनःसत्त्वः, चलसत्त्वः,
३. चलसत्त्व, ४. स्थिरसत्त्व, थिरसत्ते, उदयणसत्ते। स्थिरसत्त्वः, उदयनसत्त्वः ।
५. उदयनसत्त्व। भिक्खाग-पदं भिक्षाक-पदम्
भिक्षाक-पद १९९. पंच मच्छा पण्णत्ता, तं जहा- पञ्च मत्स्याः प्रज्ञप्ताः, तद्यथा
१६९. मत्स्य पांच प्रकार के होते हैं
१. अनुश्रोतचारी, २. प्रतिथोतचारीअगुसोतचारी, पडिसोतचारी, अनुश्रोतश्चारी, प्रतिश्रोतश्चारी,
हिलसा मछली आदि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org