________________
ठाणं (स्थान)
५६७
स्थान ५ : सूत्र १७५-१७६
गइ-पदं गति-पदम्
गति-पद १७५. पंच गतीओ पण्णताओ, तं जहा- पञ्च गतयः प्रज्ञप्ताः, तद्यथा- १७५. गतियां पांच हैं
णिरयगती, तिरियगती, मणुयगती, निरयगतिः, तिर्यग्गतिः, मनुजगतिः, १. नरकगति, देवगती, सिद्धिगती। देवगति:, सिद्धिगतिः ।
३. मनुष्यगति, ५. सिद्धिगति।
२. तिर्यञ्चगति, ४. देवगति,
इंदियत्थ-पदं इन्द्रियार्थ-पदम्
इन्द्रियार्थ-पद १७६. पंच इंदियत्या पण्णत्ता, तं जहा- पञ्च इन्द्रियार्थाः प्रज्ञप्ताः, तद्यथा- १७६. इन्द्रियों के पांच अर्थ [विषय] हैं
सोतिदियत्थे, 'चक्खि दियत्थे, श्रोत्रेन्द्रियार्थः, चक्षुरिन्द्रियार्थः, १. श्रोत्रेन्द्रिय अर्थ, २. चक्षुरिन्द्रिय अर्थ, घाणिदियत्थे, जिभिदियत्थे,' घ्राणेन्द्रियार्थः, जिह्वन्द्रियार्थः, ३. नाणेन्द्रिय अर्थ, ४. जिह्वन्द्रिय अर्थ, फासिदियत्थे। स्पर्शेन्द्रियार्थः ।
५. स्पर्शनेन्द्रिय अर्थ।
मुंड-पदं
मुण्ड-पदम्
मुण्ड-पद १७७. पंच मुंडा पण्णत्ता, तं जहा- पञ्च मुण्डाः प्रज्ञप्ताः , तद्यथा- १७७. मुण्ड [जयी] पांच प्रकार के होते हैं---
सोति दियमुंडे, 'चविखदियमुंडे, श्रोत्रेन्द्रिय मुण्डः, चक्षुरिन्द्रियमुण्डः, १. श्रोनेन्द्रिय मुंड, २. चक्षुरिन्द्रिय मुंड, घाणिदियमुंडे, जिभिदियमुंडे, घ्राणेन्द्रियमुण्डः, जिह्वन्द्रियमुण्डः, ३. घाणेन्द्रिय मुंड, ४. जिह्वन्द्रिय मुंड, फासिदियमुंडे। स्पर्शेन्द्रियमुण्डः ।
५. स्पर्शनेन्द्रिय मुंड। अहवाअथवा--
अथवापंच मुंडा पण्णत्ता, तं जहा- पञ्च मुण्डाः प्रज्ञप्ताः, तद्यथा
मुंड पांच प्रकार के होते हैंकोहमुंडे, माणमुंडे, मायामुंडे, क्रोधमुण्डः, मानमुण्डः, मायामुण्डः, १. क्रोध मुंड, २. मान मुंड, ३. माया मुंड, लोभमुडे, सिरमुंडे। लोभमुण्डः, शिरोमुण्डः ।
४. लोभ मुंड, ५. शिरो मुंड।
बायर-पदं बादर-पदम्
बादर-पद १७८. अहेलोगे णं पंच बायरा पण्णत्ता, अधोलोके पञ्च बादरा: प्रज्ञप्ताः , १७८. अधोलोक में पांच प्रकार के बादर जीव तं जहातद्यथा
होते हैं१०६- पदविकाइया, आउकाइया, पृथिवीकायिकाः, अपकायिकाः, १. पृथ्वीकायिक, २. अपकायिक, वाउकाइया, वणस्सइकाइया, वायुकायिकाः, वनस्पतिकायिकाः,
३. वायुकायिक, ४. वनस्पतिकायिक, ओराला तसा पाणा। उदाराः त्रसाः प्राणाः।
५. उदार नस प्राणी। १७६. उट्टलोगे गं पंच बायरा पण्णत्ता, अवलोके पञ्च बादरा प्रज्ञप्ताः, १७६. ऊर्ध्वलोक में पांच प्रकार के बादर जीव तं जहा.तद्यथा
होते हैं। "पुढविकाइया, आउकाइया, पृथिवीकायिकाः, अपकायिकाः, १. पृथ्वीकायिक, २. अपकायिक, वाउकाइया, वणस्सइकाइया, वायुकायिकाः, वनस्पतिकायिकाः, ३. वायुकायिक, ४. वनस्पतिकायिक, ओराला तसा पाणा। उदाराः त्रसाःप्राणाः।
५. उदार वस प्राणी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org