________________
ठाणं (स्थान)
जहा -
हिरिसत्ते, हिरिमणसत्ते, चलसत्ते, थिरसत्ते ।
सत्त-पदं
सत्त्व-पदम्
सत्त्व-पद
४८६.
चत्तारि पुरिसजाया पण्णत्ता, तं चत्वारि पुरुषजातानि प्रज्ञप्तानि, ४८६. पुरुष चार प्रकार के होते हैं—
१. ह्रीसत्त्व - विकट परिस्थिति में भी लज्जावश कायर न होने वाला २. ह्रीमनःसत्त्व - विकट परिस्थिति में भी मन में कायर न होने वाला
३. चलसत्त्व - अस्थिरसत्त्व वाला
४. स्थिरसत्त्व - सुस्थिरसत्त्व वाला " ।
पडिमा -पदं
४८७. चत्तारि
सेज्जपडिमाओ
४३५
पण्णत्ता, त जहा-
उब्विए, आहारए, तेयए, कम्मए । ४६२. चत्तारि सरीरमा कम्मुम्मीसगा
पण्णत्ता, तं जहाओरालिए, उदिए, आहारए, तेयए ।
पण्णत्ताओ ।
४८८. चत्तारि वत्थपडिमाओ पण्णत्ताओ। चतस्रः वस्त्रप्रतिमाः प्रज्ञप्ताः । ४८६. चत्तारि पायपडिमाओ पण्णत्ताओ। चतस्र: पात्रप्रतिमाः प्रज्ञप्ताः । ४६०. चत्तारि ठाणपडिमाओ पण्णत्ताओ। चतस्रः स्थानप्रतिमाः प्रज्ञप्ताः ।
फुड- पदं
४६३. चह अत्थिकाहि लोगे फुडे पण्णत्ते, तं जहामथिकाणं, अधम्मत्थिकाएणं, जीवत्थकाए, पुग्गलत्थकाएणं ।
Jain Education International
तद्यथा-
होसत्त्वः, ह्रीमनः सत्त्वः, चलसत्त्वः, स्थिरसत्त्वः ।
सरीर-पदं
शरीर-पदम्
४६१. चत्तारि सरीरगा जीवफुडा चत्वारि शरीरकाणि जीवस्पृष्टानि प्रज्ञप्तानि तद्यथा— वैक्रिय, आहारकं, तैजसं, कर्मकम् ।
प्रतिमा-पदम्
चतस्रः शय्याप्रतिमाः प्रज्ञप्ताः ।
चत्वारि शरीरकाणि कर्मोन्मिश्रकाणि प्रज्ञप्तानि तद्यथा---
औदारिक, वैक्रिय, आहारकं, तैजसम् ।
स्थान ४ : सूत्र ४८६-४६३
For Private & Personal Use Only
प्रतिमा-पद
४८७. चार शय्या प्रतिमाएं हैं।
४८८. चार वस्त्र प्रतिमाएं हैं। ४८६. चार पात्र प्रतिमाएं १०२ हैं । ४९०. चार स्थान प्रतिमाएं हैं।
शरीर-पद
४६१. चार शरीर जीवस्पृष्ट-- जीव के सहवर्ती
होते हैं ।
१. वैक्रिय २. आहारक ३. तैजस ४. कार्मण ।
४६२. चार शरीर कर्मउन्मिश्रक --- कार्मण शरीर से संयुक्त ही होते हैं-
१. औदारिक २. वैक्रिय ३. आहारक ४. तेजस १४ ।
स्पृष्ट-पदम्
स्पृष्ट- पद
चतुर्भिः अस्तिकायैः लोकः स्पृष्टः ४६३. चार अस्तिकायों से समूचा लोक स्पृष्ट---
व्याप्त है-- १. धर्मास्तिकाय से
प्रज्ञप्तः, तद्यथा— धर्मास्तिकायेन, अधर्मास्तिकायेन, जीवास्तिकायेन, पुद्गलास्तिकायेन ।
२. अधर्मास्तिकाय से ३. जीवास्तिकाय से ४. पुद्गलास्तिकाय से ।
www.jainelibrary.org