________________
स्थान ४: सूत्र ४३४
२. देवलोक में तत्काल उत्पन्न, दिव्यकाम-भोगों में अमूच्छित, अगृद्ध, अबद्ध, तथा अनासक्त देव सोचता है--पनुष्य भव में अनेक ज्ञानी, तपस्त्री तथा अतिदुष्कर तपस्या करने वाले हैं, अतः मैं जाऊं और उन भगवान् को वंदन करूं, नमस्कार करूं, सत्कार करूं, सम्मान करूं तथा कल्याण कर, मंगल, ज्ञानस्वरूप देव की पर्युपासना करूं,
ठाणं (स्थान)
४१५ २. अहुणोववण्णे देवे देवलोएस २. अधुनोपपन्नः देवः देवलोकेषु दिव्येषु 'दिव्वेसु कामभोगेसु अमुच्छिते कामभोगेषु अमूच्छितः अगृद्धः अग्रथितः अगिद्धे अगढिते अणज्झोववण्णे, अनध्युपपन्नः, तस्य एवं भवतितस्स णमेवं भवति...एस णं अस्मिन् मानुष्यके भवे ज्ञानीति वा माणुस्सए भवे णाणीति वा तपस्वीति वा अतिदुष्कर-दुष्करकारकः, तवस्सीति वा अइदुक्कर-दुक्कर- तद् गच्छामि तान् भगवतः वन्दे, कारगे, तं गच्छामि गं ते भगवते नमस्यामि सत्करोमि सम्मानयामि वंदामि, 'णमसामि सक्कारेमि कल्याणं मङ्गलं दैवतं चैत्यं पर्युपासे, सम्माणेमि कल्लाणं मंगल देवयं चेइयं पज्जुवासामि, ३. अहुणोववण्णे देवे देवलोएसु ३. अधुनोपपन्नः देवः देवलोकेषु दिव्येषु । "दिव्वेसु कामभोगेसु अमुच्छिते कामभोगेषु अमूच्छितः अगृद्ध: अग्रथितः । अगिद्धे अगढिते अणझोववण्णे, अनध्युपपन्नः, तत्य एवं भवतितस्स णमेवं भवति अस्थि णं मम अस्ति मम मानष्यके भवे मातेति वा माणस्सए भवे माताति वा पितेति वा भ्रातेति वा भगिनीति वा "पियाति वा भायाति वा भगि- भार्येति वा पुत्र इति वा दुहितेति वा णीति वा भज्जाति वा पुत्ताति वा स्नुषेति वा, तद् गच्छामि तेषां अन्तिकं धयाति वा सुण्हाति वा, तं प्रादुर्भवामि, पश्यन्त तावत मम इमां गच्छामि णं तेसिमंतियं पाउन्भ- एतद्रूपां दिव्यां देवद्धि दिव्यां देवद्युति वामि, पासंतु ता मे इममेतारूवं दिव्यं देवानुभावं ?] लब्धं प्राप्त दिव्वं देविट्टि दिव्वं देवजुति अभिसमन्यवागतम्, [दिव्यं देवाणुभावं ?] लद्धं पत्तं अभिसमण्णागतं, ४. अहुणोववण्णे देवे देवलोगेसु ४. अधुनोपपन्नः देवः देवलोकेषु दिव्येषु । 'दिब्वेसु कामभोगेसु अमुच्छिते कामभोगेषु अमूच्छितः अगृद्धः अग्रथितः अगिद्धे अगढिते अणज्झोववण्णे, अनध्युपपन्नः, तस्य एवं भवतितस्स णमेवं भवति—अत्थि णं मम अस्ति मम मानुष्यके भवे मित्रमिति माणुस्सए भवे मित्तेति वा सहाति वा सखेति वा सुहृदिति वा सहाय इति वा सुहीति वा सहाएति वा संग- वा सङ्गतिकः इति वा, तेषां च अस्माभिः । इएति वा, तेसिं च णं अम्हे अन्योऽन्यं संकेत: प्रतिश्रुतः भवतिअण्णमण्णस्स संगारे पडिसुते यो मम पूर्व च्यवते स सम्बोधयितव्य:भवति...जो मे पुवि चयति से संबोहेतब्वे
३. देवलोक में तत्काल उत्पन्न, दिव्यकामभोगों में अमूच्छित, अगृद्ध, अबद्ध तथा अनासक्त देव, सोचता है मेरे मनुष्य भव के माता, पिता, भ्राता, भगिनी, भार्या, पुत्र, पुत्री और पुत्र-वधू हैं, अत: मैं उनके पास जाऊं और उनके सामने प्रकट होऊ जिससे वे मेरी इस प्रकार की दिव्य देवद्धि, दिव्य देवद्युति
और दिव्य देवानुभाव को, जो मुझे मिला है, प्राप्त हुआ है, अभिसमन्वागत हुआ है-देखें,
४. देवलोक में तत्काल उत्पन्न, दिव्यकाम-भोगों में अमूच्छित, अगृद्ध, अबद्ध तथा अनासक्त देव सोचता है--मनुष्यलोक में मेरे मनुष्य भव के मित्र, बालसखा, हितैषी, सहचर तथा परिचित हैं, जिनसे मैंने परस्पर संकेतात्मक प्रतिज्ञा की थी कि जो पहले च्युत हो जाए उसे दूसरे को संबोध देना है
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org