________________
ठाणं (स्थान)
४१३
स्थान ४: सूत्र ४३१-४३३
४३१. चत्तारि समणोवासगा पण्णत्ता, तं। चत्वारः श्रमणोपासकाः प्रज्ञप्ताः, ४३१. श्रमणोपासक चार प्रकार के होते हैंजहातद्यथा
१. दर्पण के समान, २. पताका के समान, अद्दागसमाणे, पडागसमाणे, आदर्शसमानः, पताकासमानः, ३. स्थाणु-सूखे ठूठ के समान, खाणसमाणे, खरकंटयसमाणे। स्थाणुसमान: खरकण्टकसमानः।
४. तीखे कांटों के समान। ४३२. समणस्स णं भगवतो महावीरस्स श्रमणस्य भगवतः महावीरस्य श्रमणो- ४३२. सौधर्म देवलोक में अरुणाभ-विमान में
समणोवासगाणं सोधम्मे कप्पे पासकानां सौधर्मे कल्पे अरुणाभे विमाने उत्पन्न, श्रमण भगवान महावीर के अरुणाभे विमाणे चत्तारि पलि- चत्वारि पल्योपमानि स्थितिः प्रज्ञप्ताः । श्रमणोपासकों की स्थिति चार पल्योपम ओवमाई ठिती पण्णत्ता।
की है।
अहुणोववण्ण-देव-पदं अधुनोपपन्न-देव-पदम्
अधुनोपपन्न-देव-पद ४३३. चहि ठाणेहि अहुणोववण्णे देवे चतुभिः स्थानैः अधुनोपपन्नः देवः देव- ४३३. चार कारणों से देवलोक में तत्काल उत्पन्न
देवलोगेसु इच्छेज्ज माणुसं लोगं लोकेषु इच्छेत् मानुषं लोकं अर्वाग् देव शीघ्र ही मनुष्य लोक में आना चाहता हव्वमागच्छित्तए, णो चेव णं आगन्तुम्, नो चैव शक्नोति अर्वाग् है, किन्तु आ नहीं सकतासंचाएति हव्वमागच्छित्तए, तं जहा- आगन्तुम् तद्यथा-- १. अहुणोववण्णे देवे देवलोगेसु १. अधुनोपपन्नः देवः देवलोकेषु दिव्येषु १. देवलोक में तत्काल उत्पन्न देव दिवादिन्वेसु कामभोगेसु मुच्छिते गिद्धे कामाभोगेषु मूच्छितो गृद्धो ग्रथितः काम-भोगों से मूच्छिन, गृद्ध, बद्ध बद्ध तथा गढिते अज्झोववण्णे, से णं अध्युपपन्नः, स मानुष्यकान् कामभोगान् आसक्त होकर मानवीय काम-भोगों को माणुस्सए कामभोगे णो आढाइ, नो आद्रियते, नो परिजानाति, नो अर्थ न आदर देता है, न अच्छा जानता है, न णो परियाणाति, णो अटुं बंधइ, बध्नाति, नो निदानं प्रकरोति, नो उनसे प्रयोजन रखता है, न निदान [उन्हें णो णियाणं पगरेति, णो ठिति- स्थितिप्रकल्प प्रकरोति,
पाने का संकल्प ] करता है और न स्थितिपगप्पं पगरेति,
प्रकल्प [उनके बीच रहने की इच्छा]
करता है, २. अहुणोववण्णे देवे देवलोगेसु २. अधुनोपपन्नः देवः देवलोकेषु दिव्येषु
२. देवलोक में तत्काल उत्पन्न, दिव्यदिव्वेसु कामभोगेसु मुच्छिते गिद्धे कामभोगेषु मूच्छित: गृद्धः ग्रथितः अध्यु- काम-भोगो में मूच्छित, गृद्ध तथा आसक्त गढिते अज्झोववण्णे, तस्स णं पपन्नः, तस्य मानुष्यकं प्रेम व्युच्छिन्नं देव का मानुष्य प्रेम व्युच्छिन्न हो जाता है माणुस्सए पेमे वोच्छिण्णे दिव्वे दिव्यं संक्रान्तं भवति,
तथा उसमें दिव्य प्रेम संक्रान्त हो जाता है, संकते भवति, ३. अहुणोववण्णे देवे देवलोगेसु ३. अधुनोपपन्नः देवः देवलोकेषु दिव्येषु ३. देवलोक में तत्काल उत्पन्न, दिव्य-काम दिव्वेसु कामभोगेसु मुच्छिते गिद्धे कामभोगेषु मूच्छितः गृद्ध: ग्रथितः भोगों में मूच्छित, गृद्ध, बद्ध तथा आसक्त गढिते अज्झोववण्णे, तस्स णं एवं अध्युपपन्नः, तस्य एवं भवति- इदानीं देव सोचता है---मैं अभी मनुष्य लोक भवति–इण्हि गच्छं मुहत्तेणं गच्छामि मुहूर्तेन गच्छामि, तस्मिन् में जाऊं, मुहर्त भर में जाऊं। इतने में गच्छं, तेणं कालेणमप्पाउया काले अल्पायुषः मनुष्याः कालधर्मेण अल्पायुष्क मनुष्य काल धर्म को प्राप्त हो मणुस्सा कालधम्मुणा संजुत्ता संयुक्ताः भवन्ति,
जाता है, भवंति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,