________________
३६७
ठाणं (स्थान)
स्थान ४ : सूत्र ३८४-३८५ एवामेव चत्तारि पुरिसजाया एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, इसी प्रकार पुरुष भी चार प्रकार के होते पण्णता, तं जहा
तद्यथाजुत्ते णाममेगे जुत्तसोभे, युक्त: नामैक: युक्तशोभः,
१. कुछ पुरुष युक्त होकर युक्त-रूप वाले जुत्ते णाममेगे अजुत्तसोभे, युक्तः नामक: अयुक्तशोभः,
होते हैं, २. कुछ पुरुष युक्त होकर अयुक्तअजुत्ते णाममेगे जुत्तसोभे, अयुक्त: नामैक: युक्तशोभः,
रूप वाले होते हैं, ३. कुछ पुरुष अयुक्त अजुत्ते णाममेगे अजुत्त सोगे। अयुक्तः नामैक: अयुक्तशोभः ।
होकर युक्त-रूप वाले होते हैं, ४. कुछ पुरुष अयुक्त होकर अयुक्त-रूप वाले
होते हैं। ३८४. चत्तारि गया पण्णत्ता, तं जहा- चत्वारः गजा: प्रज्ञप्ताः, तद्यथा- ३८४. हाथी चार प्रकार के होते हैं.--. जुत्ते णासमेगे जुत्ते, युक्तः नामैकः युक्तः,
१. कुछ-हाथी युक्त होकर युक्त ही होते जुत्ते णाममेगे अजुत्ते, युक्तः नामैक: अयुक्तः,
है, २. कुछ हाथी युक्त होकर भी अयुक्त अजुत्ते णाममेगे जुत्ते, अयुक्तः नामैकः युक्तः,
होते हैं, ३. कुछ हाथी अयुक्त होकर भी अजुत्ते णाममेगे अजुत्ते। अयुक्तः नामकः अयुक्तः ।
युक्त होते हैं, ४. कुछ हाथी अयुक्त होकर
अयुक्त होते हैं। एवामेव चत्तारि पुरिसजाया एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, इसी प्रकार पुरुष भी चार प्रकार के होते पण्णत्ता, तं जहा
तद्यथाजुत्ते णाममेगे जुत्ते, युक्तः नामकः युक्तः,
१. कुछ पुरुष युक्त होकर युक्त ही होते हैं, जुत्ते णाममेगे अजुत्ते, युक्त: नामैकः अयुक्तः,
२. कुछ पुरुष युक्त होकर भी अयुक्त होते अजुत्ते णाममेगे जुत्ते, अयुक्तः नामकः युक्तः,
हैं, ३. कुछ पुरुष अयुक्त होकर भी युक्त अजुत्ते णाममेगे अजुत्ते। अयुक्तः नामकः अयुक्तः ।
होते हैं. ४. कुछ पुरुष अयुक्त होकर
अयुक्त होते हैं। ३८५. 'चत्तारि गया पण्णत्ता तं जहा.- चत्वारः गजाः प्रज्ञप्ता:, तद्यथा- ३८५. हाथी चार प्रकार के होते हैं
जुत्ते णाममेगे जुत्तपरिणते, युक्त: नामैक: युक्तपरिणतः, १. कुछ हाथी युक्त होकर युक्तपरिणत जुत्ते णाममेगे अजुत्तपरिणते, युक्तः नामैक: अयुक्तपरिणतः, होते हैं, २. कुछ हाथी युक्त होकर अयुक्तअजुत्ते णाममेगे जुत्तपरिणते, अयुक्तः नामकः युक्तपरिणतः, परिणत होते हैं, ३. कुछ हाथी अयुक्त अजुत्ते णाममेगे अजुत्तपरिणते। अयुक्तः नामक: अयुक्तपरिणतः । होकर युक्तपरिणत होते हैं, ४. कुछ हाथी
अयुक्त होकर अयुक्तपरिणत होते हैं। एवामेव चत्तारि पुरिसजाया एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, इसी प्रकार पुरुष भी चार प्रकार के होते पण्णता, तं जहा
तद्यथाजुत्ते णाममेगे जुत्तपरिणते, युक्तः नामैक: युक्तपरिणतः, १ कुछ पुरुष युक्त होकर युक्तपरिणत जुत्ते णाममेगे अजुत्तपरिणते, युक्तः नामक: अयुक्तपरिणतः, होते हैं, २. कुछ पुरुष युक्त होकर अयुक्तअजुत्ते णाममेगे जुत्तपरिणते, अयुक्तः नामैक: युक्तपरिणतः, परिणत होते हैं, ३. कुछ पुरुष अयुक्त अजुत्ते णाममेगे अजुत्तपरिणते। अयुक्तः नामैक: अयुक्तपरिणतः । होकर युक्तपरिणत होते हैं। ४. कुछ
पुरुष अयुक्त होकर अयुक्तपरिणत होते हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org