________________
ठाणं (स्थान)
महाविदेह-पदं
३०८. जंबुद्दीवे दीवे महाविदेहे वासे चउबिहे पण्णत्ते, तं जहा - पुन्नविदेहे, अबरविदेहे, देवकुरा,
उत्तरकुरा ।
पव्वय-पदं
३०. सवेवि णं णिसढणीलवंतवास - हरपव्वता चत्तारि जोयणसयाइं उडू उच्चत्तेणं, चत्तारि गाउसयाई उणं पण्णत्ता । ३१०. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महानदीए उत्तरकूले चत्तारि वक्खा र पव्वया पण्णत्ता, तं जहाचित्तकूडे, पम्हकडे,
कूडे, एसे ।
३११. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महानदीए दाहिणकूले चत्तारि वक्खारपव्वया पण्णत्ता, तं जहा तिकूडे, वेसमणकूडे, अंजणे, मातंजणे |
३१२. जंबुद्दीचे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे णं सीओदाए महाणदीए दाहिणकूले चत्तारि वक्खारपव्वया पण्णत्ता, तं जहा अंकावती, पम्हावती, आसीविसे, सुहावहे । ३१३. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमेणं सीओदाए महानदीए उत्तरकूले चत्तारि वक्खारपव्वया पण्णत्ता, तं जहा -
Jain Education International
३६६
महाविदेह-पदम्
महाविदेह - पद
जम्बूद्वीपे द्वीपे महाविदेहः वर्षं चतुर्विधः ३०८. महाविदेह क्षेत्र के चार प्रकार हैं१. पूर्वविदेह, २. अपरविदेह, ३. देवकुरु, ४. उत्तरकुरु ।
प्रज्ञप्तः, तद्यथा—
पूर्वविदेहः, अपरविदेहः, देवकुरुः,
उत्तरकुरुः ।
पर्वत-पदम्
सर्वेऽपि निषधनीलवद्वर्षधरः पर्वताः चत्वारि योजनशतानि ऊर्ध्वं उच्चत्वेन, चत्वारि गव्यूतिशतानि उद्वेधेन
प्रज्ञप्ताः ।
जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये शीतायाः महानद्याः उत्तरकूले चत्वारः वक्षस्कारपर्वताः प्रज्ञप्ताः,
तद्यथा
चित्रकूट:, पक्ष्मकूट:, नलिनकूट:, एकशैलः । जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये शीतायाः महानद्या: दक्षिणकूले चत्वारः वक्षस्कार पर्वताः
प्रज्ञप्ताः,
तद्यथा
त्रिकूट:, वैश्रमणकूट:, अञ्जनः,
माताञ्जनः ।
जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पाश्चात्ये शीतोदायाः महानद्याः दक्षिणकूले चत्वारः वक्षस्कारपर्वताः प्रज्ञप्ताः, तद्यथा-अङ्कावती, पक्ष्मावती, आशीविषः, सुखावहः ।
जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पाश्चात्ये शीतोदायाः महानद्याः उत्तरकूले चत्वारः वक्षस्कारपर्वताः प्रज्ञप्ताः, तद्यथा—
स्थान ४ : सूत्र ३०८-३१३
For Private & Personal Use Only
पर्वत - पद
३०९. सब निषध और नीलवत् वर्षधर पर्वतों की ऊंचाई चार सौ योजन की है और चार सौ कोस तक वे भूमि में अवस्थित हैं ।
३१०. जम्बूद्वीप द्वीप के मन्दर पर्वत के पूर्व भाग में और सीता महानदी के उत्तरकूल में चार वक्षस्कार पर्वत हैं—
१. चित्रकूट, २. पक्ष्मकूट, ३. नलिनकूट, ४. एकशैल ।
३११. जम्बूद्वीप द्वीप के मन्दर पर्वत के पूर्व भाग में और सीता महानदी के दक्षिणकूल में चार वक्षस्कार पर्वत हैं
१. त्रिकूट, २. वैश्रवणकूट, ३. अञ्जन,
४. माताञ्जन ।
३१२. जम्बूद्वीप द्वीप के मन्दर पर्वत के पश्चिम
भाग में और सीतोदा महानदी के दक्षिणकूल में चार वक्षस्कार पर्वत हैं
१. अंकावती, २. पक्ष्मावती, ३. आशीविष, ४ सुखावह ।
३१३. जम्बूद्वीप द्वीप के मन्दर पर्वत के पश्चिम
भाग में और सीतोदा महानदी के उत्तरकूल में चार वक्षस्कार पर्वत हैं
www.jainelibrary.org