________________
ठाणं (स्थान)
३६६
स्थान ४ : सूत्र २६२-२६८ २६२. बंधणोवक्कमे चउन्विहे पण्णत्ते, बन्धनोपक्रमः, चतुर्विधः प्रज्ञप्तः, २६२. बंधन उपक्रम चार प्रकार का होता हैतं जहा—पगतिबंधणोवक्कमे, तद्यथा-प्रकृतिबन्धनोपक्रमः,
१. प्रकृतिबंधन उपक्रम, ठितिबंधणोवक्कमे, स्थितिबन्धनोपक्रमः,
२. स्थितिबंधन उपक्रम, अणुभावबंधणोवक्कमे, अनुभावबन्धनोपक्रमः,
३. अनुभावबंधन उपक्रम, पदेसबंधणोवक्कमे। प्रदेशबन्धनोपक्रमः।
४. प्रदेशबंधन उपक्रम। २६३. उदीरणोवक्कमे चउविहे पण्णत्ते, उदीरणोपक्रमः चतुर्विधः प्रज्ञप्तः, २६३. उदीरणा" उपक्रम चार प्रकार का होता
तं जहा—पगतिउदीरणोवक्कमे, तद्यथा- प्रकृत्युदीरणोपक्रमः, है-१. प्रकृतिउदीरणा उपक्रम, ठितिउदीरणोवक्कमे, स्थित्युदीरणोपक्रमः,
२. स्थितिउदीरणा उपक्रम, अणुभावउदीरणोवक्कमे, अनुभावोदीरणोपक्रमः,
३. अनुभावउदीरणा उपक्रम, पदेसउदीरणोवक्कमे। प्रदेशोदीरणोपक्रमः ।
४. प्रदेश उदीरणा उपक्रम। २६४. उवसामणोवक्कमे चउन्विहे उपशामनोपक्रमः, चतुर्विधः प्रज्ञप्तः, २६४. उपशमन उपक्रम चार प्रकार का होता पण्णत्ते, तं जहातद्यथा
है-१. प्रकृतिउपशमन उपक्रम, पगतिउवसामणोवक्कमे, प्रकृत्युपशामनोपक्रमः,
२. स्थितिउपशमन उपक्रम, ठितिउवसामणोवक्कमे, स्थित्युपशामनोपक्रमः,
३. अनुभावउपशमन उपक्रम, अणुभावउवसामणोवक्कमे, अनुभावोपशामनोपक्रमः,
४. प्रदेश उपशमन उपक्रम । पदेसउवसामणोवक्कमे। प्रदेशोपशामनोपक्रमः। २६५. विप्परिणामणोवक्कमे चउविहे विपरिणामनोपक्रमः चतुर्विधः प्रज्ञप्तः, २६५. विपरिणामन' उपक्रम चार प्रकार का पण्णत्ते, तं जहातद्यथा
होता है-१. प्रकृतिविपरिणामन उपक्रम, पगतिविप्परिणामणोवक्कमे, प्रकृतिविपरिणामनोपक्रमः,
२. स्थिति विपरिणामन उपक्रम, ठितिविप्परिणामणोवक्कमे, स्थितिविपरिणामनोपक्रमः,
३. अनुभावविपरिणामन उपक्रम, अणुभावविप्परिणामणोवक्कमे, अनुभावविपरिणामनोपक्रमः,
४. प्रदेशविपरिणामन उपक्रम। पएसविप्परिणामणोवक्कमे। प्रदेशविपरिणामनोपक्रमः । २६६. चउन्विहे अप्पाबहुए पण्णत्ते, तं चतुर्विधं अल्पबहुत्वं प्रज्ञप्तम्, तद्यथा- २९६. अल्पबहुत्व चार प्रकार का होता है
जहा-पगतिअप्पाबहुए, प्रकृत्यल्पबहुत्वं, स्थित्यल्पबहुत्वं, १. प्रकृतिअल्पबहुत्व, ठितिअप्पाबहुए,
अनुभावाल्पबहुत्वं, प्रदेशाल्पबहुत्वम्। २. स्थितिअल्पबहुत्व, अणुभावअप्पाबहुए,
३. अनुभावअल्पबहुत्व, पएसअप्पाबहुए।
४. प्रदेशअल्पबहुत्व । २६७. चउन्विहे संकमे पण्णत्ते, तं जहा- चतुर्विधः संक्रमः प्रज्ञप्तः, तद्यथा- २६७. संक्रम" चार प्रकार का होता हैपगतिसंकमे, ठितिसंकमे, प्रकृतिसंक्रमः, स्थितिसंक्रमः,
१. प्रकृतिसंक्रम, २. स्थितिसंक्रम, अणुभावसंकमे, पएससंकमे। अनुभावसंक्रमः, प्रदेशसंक्रमः ।
३. अनुभावसंक्रम, ४.प्रदेशसंक्रम। २६८. चउविहे णिधत्ते पण्णत्ते, तं चतुर्विधं निधत्तं प्रज्ञप्तम्, तद्यथा- २६८. निधत्त चार प्रकार का होता हैजहाप्रकृतिनिधत्तं, स्थितिनिधत्तं,
१. प्रकृतिनिधत्त, २. स्थितिनिधत्त, पगतिणिवत्ते, ठितिणिधत्ते, अनुभावनिधत्तं, प्रदेशनिधत्तम् ।
३. अनुभावनिधत्त, ४. प्रदेशनिधत्त, अणुभावणिवत्ते, पएसणिधत्ते।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org