________________
ठाणं (स्थान)
३२७
स्थान ४: सूत्र १३७-१४२ सव्वाओ पाणातिवायाओ वेरमणं, सर्वस्मात् प्राणातिपाताद् विरमणं, १. सर्व प्राणातिपात से विरमण करना, सव्वाओ मुसावायाओ वेरमणं, सर्वस्माद् मृपावादाद् विरमणं, २. सर्व मृषावाद से विरमण करना, सव्वाओ अदिण्णादाणाओ वेरमणं, सर्वस्माद् अदत्तादानाद् विरमण, ३. सर्व अदत्तादान से विरमण करना,
सव्वाओ बहिद्धादाणाओ वेरमणं। सर्वस्माद् बहिस्तादादानाद् विरमणम्।। ४. सर्व बाह्य-आदान से विरमण करना। १३७. सव्वेसु णं महाविदेहेसु अरहंता सर्वेषु महाविदेहेषु अर्हन्त: भगवन्तः १३७. सब महाविदेह क्षेत्रों में अर्हन्त भगवान् भगवंतो चाउज्जामं धम्म पण्ण- चातुर्यामं धर्म प्रज्ञापयन्ति,
चातुर्याम धर्म का उपदेश देते हैं, वह इस वयंति, तं जहा- तद्यथा
प्रकार हैसव्वाओ पाणातिवायाओ वेरमणं, सर्वस्मात् प्राणातिपाताद् विरमणं, १. सर्व प्राणातिपात से विरमण करना। 'सव्वाओ मुसावायाओ वेरमणं, सर्वस्माद् मृषावादाद् विरमणं, २. सर्व मृषावाद से विरमण करना, सव्वाओ अदिण्णादाणाओ वेरमणं, सर्वस्माद् अदत्तादानाद् विरमणं, ३. सर्व अदत्त दान से विरमण करना, सव्वाओ बहिद्धादाणाओं वेरमणं। सर्वस्माद् बहिस्तादादानाद् विरमणम् । ४. सर्व बाह्य-आदान से विरमण करना।
दुर्गति-सुगति-पद १३८. दुर्गति चार प्रकार की होती है
१. नरयिक दुर्गति, २. तिर्यक्योनिक दुर्गति ३. मनुष्य दुर्गति, ४. देव दुर्गति ।
दुग्गति-सुगति-पदं दुर्गति-सुगति-पदम् १३८. चत्तारि दुग्गतिओ पण्णत्ताओ, तं चतस्रः दुर्गतयः प्रज्ञप्ताः, तद्यथा-
जहा—णेरइयदुग्गती, नैरयिकदुर्गतिः, तिय निकदुर्गतिः, तिरिक्खजोणियदुग्गती, मनुष्यदुर्गतिः, देवदुर्गतिः ।
मणुस्सदुग्गती, देवदुग्गती। १३६. चत्तारि सो गईओ पण्णत्ताओ, तं चतस्रः सुगतयः प्रज्ञप्ता:, तद्यथा-
जहा-सिद्धसोग्गती, देवसोग्गती, सिद्धसुगतिः, देवसुगतिः, मनुजसुगतिः,
मणुयसोग्गती, सुकुलपच्चायाती। सुकुल प्रत्याजातिः । १४०. चत्तारि दुग्गता पण्णत्ता, तं जहा- चत्वारः दुर्गताः प्रज्ञप्ताः, तद्यथा-
रइयदुग्गता, तिरिक्खजोणिय- नैरयिकदुर्गताः, तिर्यग्योनिकदुर्गताः, दुग्गता, मणुयदुग्गता, देवदुग्गता। मनुजदुर्गताः, देवदुर्गताः ।
१३६. सुगति चार प्रकार की होती है
१. सिद्ध सुगति, २. देव सुगति,
३. मनुष्य सुगति, ४. सुकुल में जन्म। १४०. दुर्गत-दुर्गति में उत्पन्न होने वाले चार
प्रकार के होते हैं—१. नैरयिक दुर्गत, २. तिर्यक्योनिक दुर्गत, ३. मनुष्य दुर्गत,
४. देव दुर्गत । १४१. सुगत-सुगति में उत्पन्न होने वाले चार
प्रकार के होते हैं-१. सिद्ध सुगत, २. देव सुगत, ३. मनुष्य सुगत, ४. सुकुल में जन्म लेने वाला।
१४१. चत्तारि सुग्गता पण्णत्ता, तं चत्वारः सुगताः प्रज्ञप्ताः, तद्यथा- जहा
सिद्धसुगताः, देवसुगताः, मनुजसुगताः, सिद्धसुग्गता, 'देवसुग्गता, सुकूलप्रत्याजाताः। मणुयसुग्गता सुकुलपच्चायाया।
कम्मंस-पदं सत्कर्म-पदम्
सत्कर्म-पद १४२. पढमसमय जिणस्स णं चत्तारि प्रथमसभयजिनस्य चत्वारि सत्कर्माणि १४२. प्रथम-समय के केवली के चार सत्कर्म कम्मंसा खीणा भवंति, तं जहा- क्षीणानि भवन्ति, तद्यथा
क्षीण होते हैं-१. ज्ञानवरणीय, णाणावरणिज्जं, सणावरणिज्ज, ज्ञानावरणीयं, दर्शनावरणीयं, मोहनीयं, २. दर्शनावरणीय, ३. मोहनीय, मोहणिज्ज, अंतराइयं । आन्तरायिकम् ।
४. आन्तरायिक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org