________________
ठाणं (स्थान)
२५४
स्थान ३ : सूत्र ५१२-५१८
जिन-पदम्
जिण-पदं
जिन-पद ५१२. तओ जिणा पण्णत्ता, तं जहा- त्रयः जिनाः प्रज्ञप्ताः, तद्यथा- ५१२. जिन तीन प्रकार के होते हैं
ओहिणाणजिणे, मणपज्जवणाण- अवधिज्ञानजिन:, मन:पर्यवज्ञानजिनः, १. अवधिज्ञानी जिन, जिणे, केवलणाणजिणे। केवलज्ञानजिनः।
२. मनःपर्यवज्ञानी जिन,
३. केवलज्ञानी जिन। ५१३. तओ केवली पण्णत्ता, तं जहा- त्रयः केवलिनः प्रज्ञप्ताः, तद्यथाओहिणाणकेवली,
अवधिज्ञान केवली. मनःपर्यवज्ञानकेवली. १. अवधिज्ञानी केवली, मणपज्जवणाणकेवली, केवलज्ञानकेवली।
२. मनःपर्यवज्ञानी केवली, केवलणाणकेवली।
३. केवलज्ञानी केवली। ५१४. तओ अरहा पण्णत्ता, तं जहा- त्रयः अर्हन्तः प्रज्ञप्ताः, तद्यथा- ५१४. अर्हन्त तीन प्रकार के होते हैंओहिणाणअरहा,
अवधिज्ञानाह, मनःपर्यवज्ञानाह, १. अवधिज्ञानी अर्हन्त, मणपज्जवणाणअरहा, केवलज्ञानाहम्।
२. मनःपर्यवज्ञानी अर्हन्त, केवलणाणअरहा।
४. केवलज्ञानी अर्हन्त।
लेसा-पदं लेश्या-पदम्
लेश्या -पद ५१५. तओ लेसाओ दुब्भिगंधाओ तिस्रः लेश्याः दुरभिगन्धाः प्रज्ञप्ताः, ५१५. तीन लेश्याएं दुरभि गंध वाली हैं
पण्णत्ताओ, तं जहा—कण्हलेसा, तद्यथा-कृष्णलेश्या, नीललेश्या, १. कृष्णलेश्या, २. नीललेश्या, णीललेसा, काउलेसा। कापोतलेश्या।
३. कापोतलेश्या। ५१६. तओ लेसाओ सुब्भिगंधाओ तिस्रः लेश्याः सुरभिगन्धाः प्रज्ञप्ताः, ५१६. तीन लेश्याएं सुरभि गंध वाली हैं
पण्णत्ताओ, तं जहा तेउलेसा, तद्यथा तेजोलेश्या, पद्मलेश्या, शुक्ल- १. तेजोलेश्या, २. पद्मलेश्या, पम्हलेसा, सुक्कलेसा। लेश्या।
३. शुक्ललेश्या। ५१७. 'तओ लेसाओतिस्रः लेश्याः
५१७. तीन लेश्याएंदोग्गतिगामिणीओ, संकिलिट्टाओ, दुर्गतिगामिन्यः, संलिक्ष्टाः, अमनोज्ञाः, दुर्गतिगामिनी, संक्लिष्ट, अमनोज्ञ, अमणुण्णाओ, अविसुद्धाओ, अप्प- अविशुद्धाः, अप्रशस्ताः, शीत-रूक्षाः अविशुद्ध, अप्रशस्त, शीत-रूक्ष हैंसत्थाओ, सीत-लुक्खाओ पण्णत्ताओ, प्रज्ञप्ताः, तद्यथातं जहा—कण्हलेसा, णीललेसा, कृष्णलेश्या, नीललेश्या, कापोतलेश्या। १. कृष्णलेश्या, २. नीललेश्या, काउलेसा।
३. कापोतलेश्या। ५१८. तओ लेसाओतिस्रः लेश्या:
५१८. तीन लेश्याएंसोगतिगामिणीओ, असंकिलिट्ठाओ, सुगतिगामिन्यः, असंक्लिष्टाः, मनोज्ञाः सुगतिगामिनी, असंक्लिष्ट, मनोज्ञ, मणुण्णाओ, विसुद्धाओ, पसत्थाओ, विशुद्धाः, प्रशस्ताः
विशुद्ध, प्रशस्त, स्निग्ध-उष्ण हैंणिद्धण्हाओ पण्णत्ताओ, तं जहा- स्निग्धोष्णाः प्रज्ञप्ताः, तद्यथातेउलेसा पम्हलेसा, सुक्कलेसा तेजोलेश्या, पद्मलेश्या, शुक्ललेश्या । १. तेजोलेश्या, २. पद्मलेश्या,
३. शुक्ललेश्या।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org