________________
ठाणं (स्थान)
फासेत्ता - अफासेत्ता-पदं स्पृष्ट्वा-अस्पृष्ट्वा-पदम् ३०६. तओ पुरिसजाया पण्णत्ता तं त्रीणि पुरुषजातानि प्रज्ञप्तानि, तद्यथा---
जहा -
फासं फासेत्ता णामेगे सुमणे भवति, फासं फासेत्ता णामेगे दुम्मणे भवति, फासं फासेत्ता णामेगे णोसुमणेदुम्मणे भवति ३१०. ओ पुरिसजाया पण्णत्ता, तं त्रीणि पुरुषजातानि प्रज्ञप्तानि,
स्पर्शं स्पृष्ट्वा नामकः सुमनाः भवति, स्पर्श स्पृष्ट्वा नामैक: दुर्मनाः भवति, स्पर्शं स्पृष्ट्वा नामैकः नोसुमनाःनोदुर्मनाः भवति ।
I
जहा —
फासं फासेमीतेगे सुमणे भवति, फासं फासेमीतेगे दुम्मणे भवति, फासं फासेमीतेगे णोसुमणेगोदुम्मणे भवति ।
२१२
३११. तओ पुरिसजाया पण्णत्ता, तं त्रीणि पुरुषजातानि प्रज्ञप्तानि
जहा -
फासंण फासेमीतेगे सुमणे भवति, फासं ण फासेमीतेगे दुम्मणे भवति, फासंण फासेमीतेगे णोसुमणेणोदुम्मणे भवति ।
तद्यथा-
स्पर्शं स्पृशामीत्येकः सुमनाः भवति, स्पर्श स्पृशामीत्येकः दुर्मनाः भवति, स्पर्शं स्पृशामीत्येकः नोसुमनाः- नोदुर्मनाः भवति ।
तद्यथा-
जहा - फासं फासिस्सामीतेगे सुमणे भवति, स्पर्शं स्प्रक्ष्यामीत्येकः सुमनाः भवति, फाफा सिस्सा मीतेगे दुम्मणे भवति, स्पर्श स्प्रक्ष्यामीत्येकः दुर्मनाः भवति, फासं फासिस्सामीतेगे णोसुमणे- स्पर्शं स्प्रक्ष्यामीत्येकः नोसुमनाःदुम्मणे भवति । नोदुर्मनाः भवति । ३१२. तओ पुरिसजाया पण्णत्ता, तं त्रीणि पुरुषजातानि प्रज्ञप्तानि, जहा -
तद्यथा
फासं अफासेत्ता णामेगे सुमणे स्पर्श अस्पृष्ट्वा नामकः सुमनाः भवति, भवति, स्पर्श अस्पृष्ट्वा नामैकः दुर्मनाः भवति, फासं अफासेत्ता णामेगे दुम्मणे स्पर्श अस्पृष्ट्वा नामकः नोसुमनाःभवति, नोदुर्मनाः भवति । फासं अकासेत्ता णामेगे णोसुमणेणोदुम्मणे भवति ।
३१३. तओ पुरिसजाया पण्णत्ता, तं त्रीणि पुरुषजातानि प्रज्ञप्तानि,
Jain Education International
तद्यथा
स्पर्श न स्पृशामीत्येकः सुमनाः भवति, स्पर्श न स्पृशामीत्येकः दुर्मनाः भवति, स्पर्श न स्पृशामीत्येकः नोसुमनाःदुर्मनाः भवति ।
For Private & Personal Use Only
स्थान ३ : सूत्र ३०१-३१३
स्पृष्ट्वा -अस्पृष्ट्वा पद ३०६. पुरुष तीन प्रकार के होते हैं
१. कुछ पुरुष स्पर्श करने के बाद सुमनस्क होते हैं, २. कुछ पुरुष स्पर्श करने के बाद दुर्मनस्क होते हैं, ३. कुछ पुरुष स्पर्श करने के बाद न सुमनस्क होते हैं और न दुर्मनस्क होते हैं ।
३१०. पुरुष तीन प्रकार के होते हैं
१. कुछ पुरुष स्पर्श करता हूं इसलिए सुमनस्क होते हैं, २. कुछ पुरुष स्पर्श करता हूं इसलिए दुर्मनस्क होते हैं, ३. कुछ पुरुष स्पर्श करता हूं इसलिए न सुमनस्क होते हैं और न दुर्मनस्क होते हैं । ३११. पुरुष तीन प्रकार के होते हैं
१. कुछ पुरुष स्पर्श करूंगा इसलिए सुमनस्क होते हैं, २. कुछ पुरुष स्पर्श करूंगा इसलिए दुर्मनस्क होते हैं, ३. कुछ पुरुष स्पर्श करूंगा इसलिए न सुमनस्क होते हैं और न दुर्मनस्क होते हैं ।
३१२. पुरुष तीन प्रकार के होते हैं
१. कुछ पुरुष स्पर्श न करने पर सुमनस्क होते हैं, २. कुछ पुरुष स्पर्श न करने पर दुर्मनस्क होते हैं, ३. कुछ पुरुष स्पर्श न करने पर न सुमनस्क होते हैं और न दुर्मनस्क होते हैं ।
३१३. पुरुष तीन प्रकार के होते हैं
करता
१. कुछ पुरुष स्पर्श नहीं करता हूं इसलिए सुमनस्क होते हैं, २. कुछ पुरुष स्पर्श नहीं इसलिए दुर्मनस्क होते हैं, ३. कुछ पुरुष स्पर्श नहीं करता हूं इसलिए सुमनस्क होते हैं और न दुर्मनस्क होते हैं।
www.jainelibrary.org