________________
ठाणं (स्थान)
२११
स्थान ३ : सूत्र ३०४-३०८
३०४. तओ पुरिसजाया पण्णत्ता, तं त्रीणि पुरुषजातानि प्रज्ञप्तानि, ३०४. पुरुष तीन प्रकार के होते हैं-- जहातद्यथा
१. कुछ पुरुष रस चखता हूं इसलिए रसं आसादेमीतेगे सुमणे भवति, रसं आस्वादयामीत्येकः सुमनाः भवति, सुमनस्क होते हैं, २. कुछ पुरुष रस चखता रसं आसादेमीतेगे दुम्मणे भवति, रसं आस्वादयामीत्येक: दुर्मना: भवति, हूं इसलिए दुर्मनस्क होते हैं, ३. कुछ पुरुष रसं आसादेमीतेगे जोसुमणे- रसं आस्वादयामीत्येक: नोसुमना:- रस चखता हूं इसलिए न सुमनस्क होते हैं णोदुम्मणे भवति। नोदुर्मनाः भवति।
और न दुर्मनस्क होते हैं। ३०५. तओ पुरिसजाया पण्णत्ता, तं जहा- त्रीणि पुरुषजातानि प्रज्ञप्तानि, ३०५. पुरुष तीन प्रकार के होते हैंरसं आसादिस्सामीतेगे सुमणे तद्यथा
१. कुछ पुरुष रस चलूँगा इसलिए सुमनस्क भवति,
रसं आस्वादयिष्यामीत्येकः सुमनाः होते हैं, २. कुछ पुरुष रस चलूँगा इसलिए रसं आसादिस्सामीतेगे दुम्मणे भवति,
दुर्मनस्क होते हैं, ३. कुछ पुरुष रस चलूँगा भवति,
रसं आस्वादयिष्यामीत्येकः दुर्मनाः भवति, इसलिए न सुमनस्क होते हैं और न दुर्मनस्क रसं आसादिस्सामीतेगे जोसुमणे- रसं आस्वादयिष्यामीत्येक: नोसुमना:- होते हैं।
णोदुम्मणे भवति। नोदुर्मनाः भवति । ३०६. तओ पुरिसजाया पण्णता, तं जहा- त्रीणि पुरुषजातानि प्रज्ञप्तानि, ३०६. पुरुष तीन प्रकार के होते हैंरसं अणासाइत्ता णामेगे सुमणे तद्यथा
१. कुछ पुरुष रस न चखने पर सुमनस्क भवति,
रसं अनास्वाद्य नामैकः सुमनाः भवति, होते हैं, २. कुछ पुरुष रस न चखने पर रसं अणासाइत्ता णामेगे दुम्मणे रसं अनास्वाद्य नामैकः दुर्मनाः भवति, दुर्मनस्क होते हैं, ३. कुछ पुरुष रस न भवति,
रसं अनास्वाद्य नामैकः नोसुमना:- चखने पर न सुमनस्क होते हैं और न रसं अणासाइत्ता णामेगे जोसुमणे- नोदुर्मना: भवति ।
दुर्मनस्क होते हैं। णोदुम्मणे भवति । ३०७. तओ पुरिसजाया पण्णत्ता, तं त्रीणि पुरुषजातानि प्रज्ञप्तानि, ३०७. पुरुष तीन प्रकार के होते हैंजहातद्यथा
१. कुछ पुरुष रस नहीं चखता हूं इसलिए रसं ण आसादेमीतेगे सुमणे भवति, रसं नास्वादयामीत्येकः सुमनाः भवति, सुमनस्क होते हैं, २. कुछ पुरुष रस नहीं रसंण आसादेमीतेगे दुम्मणे भवति, रसं नास्वादयामीत्येकः दुर्मनाः भवति, चखता हूं इसलिए दुर्मनस्क होते हैं, रसं ण आसादेमीतेगे णोसुमणे- रसं नास्वादयामीत्येकः नोसुमना:- ३. कुछ पुरुष रस नहीं चखता हूं इसलिए णोदुम्मणे भवति। नोदुर्मनाः भवति ।
न सुमनस्क होते हैं और न दुर्मनस्क होते हैं। ३०८. तओ पुरिसजाया पण्णता, तं त्रीणि पुरुषजातानि प्रज्ञप्तानि, ३०८. पुरुष तीन प्रकार के होते हैंजहातद्यथा
१. कुछ पुरुष रस नहीं चलूँगा इसलिए रसं ण आसादिस्सामीतेगे सुमणे रसं नास्वादयिष्यामीत्येकः सुमनाः भवति, सुमनस्क होते हैं, २. कुछ पुरुष रस नहीं भवति,
रसं नास्वादयिष्यामीत्येकः दुर्मनाः भवति, चलूँगा इसलिए दुर्मनस्क होते हैं ३. कुछ रसं ण आसादिस्सामीतेगे दुम्मणे रसं नास्वादयिष्यामीत्येक: नोसुमना:- पुरुष रस नहीं चलूँगा इसलिए न सुमनरक भवति. नोदुर्मनाः भवति ।
होते हैं और न दुर्मनस्क होते हैं। रसं ण आसादिस्सामीतेगे णोसुमणे-णोदुम्मणे भवति।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org