________________
ठाणं (स्थान)
गंता - अगंता-पदं
१८८. तओ पुरिसजाया पण्णत्ता, तं जहा सुमणे, दुम्मणे, णोसुमणे
म
१८६. तओ पुरिसजाया पण्णत्ता, तं जहा गंता णामेगे सुमणे भवति, ताणामेगे दुम्मणे भवति, गंता णामेगे णोसुमणे णोदुम्मणे भवति ।
१६०. तओ पुरिसजाया पण्णत्ता, तं जहाजामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति, जामीतेगे
गोमणे - गोदुम्मणे
भवति ।
१८६
Jain Education International
गत्वा - अगत्वा-पदम्
गत्वा-अगत्वा-पद
त्रीणि पुरुषजातानि प्रज्ञप्तानि तद्यथा- १८८. पुरुष तीन प्रकार के होते हैंसुमनाः, दुर्मनाः, नोसुमनाःनोदुर्मनाः ।
१. सुमनक, २. दुर्मनस्क, ३. नोसुमनस्क -नोदुर्मनस्क । १८६. पुरुष तीन प्रकार के होते हैं
१. कुछ पुरुष जाने के बाद सुमनस्क होते हैं, २. कुछ पुरुष जाने के बाद दुर्मनस्क होते हैं, ३. कुछ पुरुष जाने के बाद न सुमनस्क होते हैं और न दुर्मनस्क होते हैं। १०. पुरुष तीन प्रकार के होते हैं
त्रीणि पुरुषजातानि प्रज्ञप्तानि, तद्यथा - गत्वा नामैकः सुमनाः भवति, गत्वा नामकः दुर्मनाः भवति, गत्वा नामकः नोसुमनाः- नोदुर्मनाः भवति ।
त्रीणि पुरुषजातानि प्रज्ञप्तानि, तद्यथा यामीत्येकः सुमनाः भवति, यामीत्येकः दुर्मनाः भवति, यामीत्येकः नोसुमनाः- नोदुर्मनाः भवति ।
११. 'तओ पुरिसजाया पण्णत्ता, तं त्रीणि पुरुषजातानि प्रज्ञप्तानि, जहा -
तद्यथा
यास्यानीत्येकः सुमनाः भवति, यास्यामीत्येकः दुर्मनाः भवति, यास्यामीत्येकः नोसुमनाः-नोदुर्मनाः भवति ।
जाइस्सामीतेगे सुमणे भवति, जाइस्सामीतेगे दुम्मणे भवति, जाइस्सामीतेगे णोसुमणेदुम् भवति । १६२. तओ पुरिसजाया पण्णत्ता, तं जहा - अगंता णामेगे सुमणे भवति, अगंता णामेगे दुम्मणे भवति, अगंता णामेगे णोसुमणे णोदुम्मणे भवति १६३. तओ पुरिसजाता पण्णत्ता तं जहा ण जामि एगे सुमणे भवति, जामि एगे दुम्मणे भवति, जामि एगे गोमणे - गोदुम्मणे भवति ।
1
त्रीणि पुरुषजातानि प्रज्ञप्तानि, तद्यथा - अगत्वा नामैकः सुमनाः भवति, अगत्वा नामकः दुर्मनाः भवति, अगत्वा नामैकः नोसुमनाः- नोदुर्मनाः भवति ।
त्रीणि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-
न याम्येकः सुमनाः भवति, न याम्येकः दुर्मनाः भवति, न याम्येकः
भवति ।
नो सुमनाः- नोदुर्मना
स्थान ३ : सूत्र १८८-१६३
For Private & Personal Use Only
१. कुछ पुरुष जाता हूं इसलिए सुमनस्क होते हैं, २. कुछ पुरुष जाता हूं इसलिए दुर्मनस्क होते हैं, ३. कुछ पुरुष जाता हूं इसलिए न सुमनस्क होते हैं और न दुर्मनस्क होते हैं ।
१९१. पुरुष तीन प्रकार के होते हैं
१. कुछ पुरुष जाऊंगा इसलिए सुमनस्क होते हैं, २. कुछ पुरुष जाऊंगा इसलिए दुर्मनस्क होते हैं, ३. कुछ पुरुष जाऊंगा इसलिए न सुमनस्क होते हैं और न होते हैं ।
दु
१९२. पुरुष तीन प्रकार के होते हैं
१. कुछ पुरुष न जाने पर सुमनस्क होते हैं, २. कुछ पुरुष न जाने पर दुर्मनस्क होते हैं, ३. कुछ पुरुष न जाने पर न सुमनस्क होते हैं और न दुर्मनस्क होते हैं । १९३. पुरुष तीन प्रकार के होते हैं
१. कुछ पुरुष न जाता हूं इसलिए सुमनस्क होते हैं, २. कुछ पुरुष न जाता हूं इसलिए दुर्मनस्क होते हैं, ३. कुछ पुरुष न जाता हूं इसलिए न सुमनस्क होते हैं और न दुर्मनस्क होते हैं।
www.jainelibrary.org