________________
ठाणं (स्थान)
स्थान ३ : सूत्र २०-२३ होलित्ता णिदित्ता खिसित्ता गहित्वा अवमान्य अन्यतरेण अमनोजेन । निन्दा, अवज्ञा, गर्हा और अपमान कर गरहित्ता अवमाणित्ता अण्णयरेणं अप्रीतिकारकेण अशनपानखादिम- किसी अमनोज्ञ तथा अप्रीतिकर, अशन, अमणुणेणं अपीतिकारतेणं स्वादिमेन प्रतिलाभयिता भवति- पान, खाद्य, स्वाद्य का प्रतिलाभ (दान) असणपाणखाइमसाइमेणं पडिला- इतिएतैः त्रिभिः स्थानः जीवा करने से। भेत्ता भवइ—इच्चेतेहिं तिहिं अशुभदीर्घायुष्कतया कर्म प्रकुर्वन्ति । इन तीन प्रकारों से जीव अशुभदीर्घठाणेहिं जीवा असुभदोहाउयत्ताए
आयुष्यकर्म का बन्धन करते हैं। कम्मं पगरेंति। २०. तिहि ठाणेहि जीवा सुभदीहा- त्रिभिः स्थानः जीवाः शुभदीर्घायुष्क- २०. तीन प्रकार से जीव शुभदीर्घआयुष्यकर्म
उयत्ताए कम्मं पगरेंति, तं जहा— तया कर्म प्रकुर्वन्ति, तद्यथा- का बंधन करते हैंणो पाणे अतिवातित्ता भवइ, नो प्राणान् अतिपातयिता भवति, १. जीव-हिंसा न करने से, णो मुसं वदित्ता भवइ, नो मृषा वदिता भवति,
२. मृषावाद न बोलने से, तहारूवं समणं वा माहणं वा तथारूपं श्रमणं वा माहनं वा । ३. तथा रूप श्रमण माहन को वंदना, वंदित्ता णमंसित्ता सक्कारित्ता वन्दित्वा नमस्कृत्य सत्कृत्य नमस्कार कर, उनका सत्कार, सम्मान सम्माणित्ता कल्लागं मंगलं देवतं सम्मान्य कल्याणं मंगलं दैवतं चैत्यं कर, कल्याण कर, मंगल-देवरूप तथा चेतितं पज्जुवासेत्ता मणुण्णेणं पर्युपास्य मनोज्ञेन प्रीतिकारकेण चैत्यरूप की पर्युपासना कर, उन्हें मनोज्ञ पीतिकारएणं असणपाणखाइम- अशनपानखादिमस्वादिमेन प्रतिलाभ- तथा प्रीतिकर अशन, पान, खाद्य, स्वाद्य साइमेणं पडिलाभेत्ता भवइ- यिता भवति—इतिएतैः त्रिभिः स्थानः का प्रतिलाभ (दान) करने से । इच्चेतेहिं तिहिं ठाणेहिं जीवा जीवाः शुभदीर्घायुष्कतया कर्म इन तीन प्रकारों से जीव शुभदीर्घआयुष्यसुहदीहाउयत्ताए कम्मं पगरेति । प्रकुर्वन्ति ।
कर्म का बन्धन करते हैं।
गुत्ति-अगुत्ति-पदं गुप्ति-अगुप्ति-पदम्
गुप्ति-अगुप्ति-पद २१. तओ गुत्तीओ पण्णत्ताओ, तं जहा.- तिस्रः गुप्तयः प्रज्ञप्ताः, तद्यथा—मनो- २१. गुप्ति" तीन प्रकार की है—१. मनोगुप्ति,
मणगुत्ती, वइगुत्ती, कायगुत्ती। गुप्तिः, वाग्गु प्तिः, कायगुप्तिः। २. वचनगुप्ति, ३. कायगुप्ति । २२. संजयमणुस्साणं तओ गुत्तीओ संयतमनुष्याणां तिस्रः गुप्तयः प्रज्ञप्ताः, २२. संयत मनुष्य के तीनों ही गुप्तियां होती
पण्णताओ, तं जहा- तद्यथा—मनोगुप्तिः, वाग्गुप्तिः, हैं—१. मनोगुप्ति, २. वचनगुप्ति, मणगुत्ती, वइगुत्ती, कायगुत्ती। कायगुप्तिः ।।
३. कायगुप्ति। २३. तओ अगुत्तीओ पण्णत्ताओ, तं तिस्रः अगुप्तयः प्रज्ञप्ताः, तद्यथा- २३. अगुप्ति तीन प्रकार की है
जहा—मणअगुत्ती, वइअगुत्ती, मनोऽगुप्तिः, वागऽगुप्तिः, कायाऽगुप्तिः। १. मनअगुप्ति, २. वचनअगुप्ति, कायअगुत्ती।
एवम्-नैरयिकाणां यावत् स्तनित- ३. कायअगुप्ति। एवं—णेरइयाणं जाव थणिय- कुमाराणां पञ्चेन्द्रियतिर्यग्योनिकानां नरयिक, दस भवनपति, पञ्चेन्द्रियकुमाराण पंचिदियतिरिक्ख- असंयतमनुष्याणां वानमन्तराणां तिर्यञ्चयौनिक, असंयत मनुष्य, वानजोणियाणं असंजतमणुस्साणं ज्योतिष्काणां वैमानिकानाम् । मंतर, ज्योतिषी तथा वैमानिक देवों में वाणमंतराणं जोइसियाणं
तीनों ही अगुप्तियां होती हैं। वेमाणियाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org