________________
ठाणं (स्थान)
सरीर-पदं
२०६. मरुया देवा दुविहा पण्णत्ता, तं जहा – एगसरीरी चेव, दुसरीरी चेव ।
२१०. एवं किण्णरा किंपुरिसा गंधव्वा कुमारा सुवणकुमारा श्रग्गिकुमारा वायुकुमारा ।
२११·
देवा दुविहा पण्णत्ता, तं जहा एगसरीरी चेव, दुसरीरी चेव ।
सद्द-पदं
२१२. दुविहे सद्दे पण्णत्ते, तं जहा
भासास चेव, गोभासासद्दे चेव । २१३. भासासद्द दुविहे पण्णत्ते, तं जहा अक्खर संबद्धे चेव, अक्खर संबद्धे चैव ।
२१४. णोभासास
दुविहे पण्णत्ते, तं जहा—आउज्जसद्दे चेव, उज्ज चेव । २१५. आउज्जसद्दे दुविहे पण्णत्ते, तं जहा—तते चेव, वितते चैव । २१६. तते दु विहे पण्णत्ते, तं जहाघणे व सुसिरे चैव । २१७. वितते दु विहे पण्णत्ते, तं जहाघणे व सुसिरे चेव ।
Jain Education International
६६
शरीर-पदम्
मरुतो देवा द्विविधाः तद्यथा— एकशरीरिणश्चैव, द्विशरीरिणश्चैव ।
एवम् - किन्नराः किंपुरुषाः, गन्धर्वाः नागकुमाराः सुपर्णकुमाराः, अग्निकुमाराः, वायुकुमाराः ।
प्रज्ञप्ताः,
देवा द्विविधाः प्रज्ञप्ताः, तद्यथाएकशरीरिणश्चैव द्विशरीरिणश्चैव ।
J
स्थान २ : सूत्र २०६-२१७
For Private & Personal Use Only
शरीर-पद
२०६. मरूत् देव" दो प्रकार के हैं
एक शरीर वाले । दो शरीर वाले ।
२१०. इसी प्रकार - किन्नर, किंपुरुष, गन्धर्व, नागकुमार, सुपर्णकुमार, अग्निकुमार, वायुकुमार ये देव दो-दो प्रकार के हैंएक शरीर वाले, दो शरीर वाले ।
२११. देव दो प्रकार के हैं
एक शरीर वाले, दो शरीर वाले ।
तइओ उद्देसो
शब्द-पद
शब्द-पदम् द्विविधः शब्दः प्रज्ञप्तः, तद्यथाभाषाशब्दश्चैव, नोभाषाशब्दश्चैव । भाषाशब्दः द्विविधः प्रज्ञप्तः, तद्यथा— अक्षरसंबद्धश्चैव
२१२. शब्द दो प्रकार का हैभाषा-शब्द, नोभाषा-शब्द ।
२१३. भाषा शब्द दो प्रकार का है— अक्षर संबद्ध - वर्णात्मक | नोअक्षर संबद्ध ।
नोअक्षरसंबद्धश्चैव ।
नोभाषाशब्दः द्विविध: प्रज्ञप्तः, २१४ नोभाषा-शब्द दो प्रकार का हैतद्यथा—आतोद्यशब्दश्चैव,
आतोधशब्द,
नोआतोद्यशब्दश्चैव । नोआतोधशब्द | आतोद्यशब्दः द्विविधः प्रज्ञप्तः, तद्यथा - २१५. आतोद्य शब्द दो प्रकार का है— ततश्चैव, विततश्चैव । तत, वितत ।
ततः द्विविधः प्रज्ञप्तः, तद्यथा-घनश्चैव शुषिरश्चैव । विततः द्विविधः प्रज्ञप्तः, तद्यथा— घनश्चैव शुषिरश्चैव ।
२१६. तत शब्द दो प्रकार का हैघन, शुषिर
२१७. वितत शब्द दो प्रकार का हैघन, शुषिर ।
www.jainelibrary.org