________________
भगवई
नाणीणं संठिs - पदं
१९२. नाणी णं भंते! नाणी ति कालओ केवच्चिरं होइ ?
गोयमा ! नाणी दुविहे पण्णत्ते, तं जहा - १. सादीए वा अपज्जवसिए २. सादीए वा सपज्जवसिए । तत्थ णं जे से सादीए सपज्जवसिए से जहणणेणं अंतोमुहुत्तं, उक्कोसेणं छावट्ठि सागरोवमाई सातिरेगाई ॥
१९३. आभिणिबोहियनाणी णं भंते! आभिणिबोहियनाणी ति कालओ केवच्चिरं होइ ?
गोयमा ! एवं चेव ॥
१९४. एवं सुयनाणी वि ॥
१९५. ओहिनाणी वि एवं चेव, नवरं-जह एक्कं समयं ॥
१९६. मणपज्जवनाणी णं भंते! मणपज्जव नाणी ति कालओ केवच्चिरं होइ ?
गोयमा ! जहणेणं एक्कं समयं, उक्कोसेणं देसूणं पुव्वकोडिं॥
१९७. केवलनाणी णं भंते! केवल नाणी ति कालओ केवच्चिरं होइ ? गोयमा ! सादीए अपज्जवसिए ।
१९८.
अण्णाणी, मइअण्णाणी, सुअण्णाणी णं भंते! पुच्छा । गोमा ! अण्णाणी, मइअण्णाणी, सुयअण्णाणी यतिविहे पण्णत्ते, तं जहा- १. अणादीए वा अपज्जव - सिए २. अणादीए वा सपज्जव- सिए ३. सादीए वा सपज्जव - सिए । तत्थ णं जे से सादीए सपज्जवसिए से जहणेणं अंतोमुहुत्तं, उक्कोसेणं अणंत कालं -अणंता ओसप्पिणी उस्सप्पिणीओ कालओ, खेत्तओ अवडुं पोग्गलपरियट्टं देसूणं ॥
Jain Education International
६९
ज्ञानिनां संस्थिति-पदम्
ज्ञानी भदन्त ! ज्ञानीति कालतः कियच्चिरं भवति ?
गौतम! ज्ञानी द्विविधः प्रज्ञप्तः, तद् यथा - १. सादिकः वा अपर्यवसितः २. सादिकः वा सपर्यवसितः । तत्र यः एषः सादिकः सपर्यवसितः स जघन्येन अन्तर्मुहूर्त्तम् उत्कर्षेण षट्षष्टिं सागरोपमाणि सातिरेकाणि ।
आभिनिबोधिकज्ञानी भदन्त ! आभिनिबोधिकज्ञानीति कालतः कियच्चिरं भवति ?
गौतम! एवं चैव!
एवं श्रुतज्ञानी अपि ।
अवधिज्ञानी अपि एवं चैव, नवरं जघन्येन एक समयम् ।
मनः पर्यवज्ञानी भदन्त ! मनः पर्यवज्ञानीति कालतः कियच्चिरं भवति ?
गौतम! जघन्येन एकं समयम्, उत्कर्षेण देशोनां पूर्वकोटिम् ।
केवलज्ञानी भदन्त ! केवलज्ञानीति कालतः कियच्चिरं भवति ? गौतम! सादिकः अपर्यवसितः।
अज्ञानी, मति - अज्ञानी, श्रुत- अज्ञानी भदन्त ! पृच्छा ?
गौतम! अज्ञानी, मति- अज्ञानी, श्रुतअज्ञानी च त्रिविधः प्रज्ञप्तः, तद्यथा - १. अनादिकः वा अपर्यवसितः २. अनादिकः वा सपर्यवसितः ३. सादिकः वा सपर्यवसितः । तत्र यः एषः सादिकः सपर्यवसितः स जघन्येन अन्तर्मुहूर्तम्, उत्कर्षेण अनन्तं कालम् अनन्ताः अवसर्पिणी- उत्सर्पिणीः कालतः, क्षेत्रतः अपार्थं पुलपरिवर्त्तं देशोनम् ।
For Private & Personal Use Only
श. ८ : उ. २ : सू. १९२-१९८
ज्ञानी का संस्थिति-पद
१९२. भंते! ज्ञानी ज्ञानी के रूप में कितने काल तक रहता है?
गौतम! ज्ञानी दो प्रकार का प्रज्ञप्त है। जैसे- १. सादि अपर्यवसित २. सादि सपर्यवसित। जो सादि सपर्यवसित है, वह जघन्यतः अन्तर्मुहूर्त, उत्कृष्टतः कुछ अधिक छासठ सागरोपम तक ज्ञानी के रूप में रहता है।
१९३. भंते! आभिनिबोधिकज्ञानी आभिनिबोधिकज्ञानी के रूप में कितने काल तक रहता है।
गौतम ! सादि सपर्यवसित ज्ञानी की भांति वक्तव्य है।
१९४. इसी प्रकार श्रुतज्ञानी की वक्तव्यता ।
१९५. इसी प्रकार अवधिज्ञानी की वक्तव्यता, इतना विशेष है-उसकी जघन्य स्थिति एक समय की है।
१९६. भंते! मनः पर्यवज्ञानी मनः पर्यवज्ञानी के रूप में कितने काल तक रहता है ?
गौतम! जघन्यतः एक समय, उत्कृष्टतः देशोन पूर्वकोटि ।
१९७. भंते! केवलज्ञानी केवलज्ञानी के रूप में कितने काल तक रहता है? गौतम! केवलज्ञानी सादि अपर्यवसित होता है।
१९८. भंते! अज्ञानी, मति अज्ञानी और श्रुत अज्ञानी की पृच्छा ।
गौतम ! अज्ञानी, मति अज्ञानी और श्रुत अज्ञानी तीन प्रकार के प्रज्ञप्त हैं, जैसे- १. अनादि अपर्यवसित २. अनादि सपर्यवसित ३. सादि सपर्यवसित जो सादि सपर्यवसित है, वह जघन्यतः अंतर्मुहूर्त, उत्कृष्टतः अनंत काल - अनंत अवसर्पिणी उत्सर्पिणी, क्षेत्र की दृष्टि से देशोन अपार्द्ध पुलपरिवर्त।
www.jainelibrary.org